1
[ru]
kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ
sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama
[रु]
कथं हिंसितवान् सर्पान् क्षत्रियो जनमेजयः
सर्पा वा हिंसितास् तात किमर्थं द्विजसत्तम
2
kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me
āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ
किमर्थं मोक्षिताश् चैव पन्नगास् तेन शंस मे
आस्तीकेन तद् आचक्ष्व श्रोतुम् इच्छाम्य् अशेषतः
3
[rsi]
śroṣyasi tvaṃ ruro sarvam āstīka caritaṃ mahat
brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata
[र्सि]
श्रोष्यसि त्वं रुरो सर्वम् आस्तीक चरितं महत्
ब्राह्मणानां कथयताम् इत्य् उक्त्वान्तरधीयत
4
[s]
ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ
tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi
[स्]
रुरुश् चापि वनं सर्वं पर्यधावत् समन्ततः
तम् ऋषिं द्रष्टुम् अन्विच्छन् संश्रान्तो न्यपतद् भुवि