1
[v]
tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ
daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā
[व्]
ततः क्षत्ता च राजा च भीष्मश् च सह बन्धुभिः
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा
2
kurūṃś ca vipramukhyāṃś ca bhojayitvā sahasraśaḥ
ratnaughān dvijamukhyebhyo dattvā grāmavarān api
कुरूंश् च विप्रमुख्यांश् च भोजयित्वा सहस्रशः
रत्नुघान् द्विजमुख्येभ्यो दत्त्वा ग्रामवरान् अपि
3
kṛtaśaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān
ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam
कृतशुचांस् ततस् तांस् तु पाण्डवान् भरतर्षभान्
आदाय विविशुः पुराः पुरं वारणसाह्वयम्
4
satataṃ smānvatapyanta tam eva bharatarṣabham
paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam
सततं स्मान्वतप्यन्त तम् एव भरतर्षभम्
पुरजानपदाः सर्वे मृतं स्वम् इव बान्धवम्
5
śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam
saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्
संमूढां दुःखशोकार्तां व्यासो मातरम् अब्रवीत्
6
atikrānta sukhāḥ kālāḥ pratyupasthita dāruṇāḥ
śvaḥ śvaḥ pāpīya divasāḥ pṛthivī gatayauvanā
अतिक्रान्त सुखाः कालाः प्रत्युपस्थित दारुणाः
श्वः श्वः पापीय दिवसाः पृथिवी गतयुवना
7
bahu māyā samākīrṇo nānā doṣasamākulaḥ
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati
बहु माया समाकीर्णो नाना दोषसमाकुलः
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति
8
gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane
mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ
गच्छ त्वं त्यागम् आस्थाय युक्ता वस तपोवने
मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयम् आत्मनः
9
tatheti samanujñāya sā praviśyābravīt snuṣām
ambike tava putrasya durnayāt kila bhāratāḥ
sānubandhā vinaṅkṣyanti paurāś caiveti naḥ śrutam
तथेति समनुज्ञाय सा प्रविश्याब्रवीत् स्नुषाम्
अम्बिके तव पुत्रस्य दुर्नयात् किल भारताः
सानुबन्धा विनङ्क्ष्यन्ति पुराश् चैवेति नः श्रुतम्
10
tat kausalyām imām ārtāṃ putraśokābhipīḍitām
vanam ādāya bhadraṃ te gacchāvo yadi manyase
तत् कुसल्याम् इमाम् आर्तां पुत्रशोकाभिपीडिताम्
वनम् आदाय भद्रं ते गच्छावो यदि मन्यसे
11
tathety ukte ambikayā bhīṣmam āmantrya suvratā
vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata
तथेत्य् उक्ते अम्बिकया भीष्मम् आमन्त्र्य सुव्रता
वनं ययु सत्यवती स्नुषाभ्यां सह भारत
12
tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama
dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम
देहं त्यक्त्वा महाराज गतिम् इष्टां ययुस् तदा
13
avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā
avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveśmani
अवाप्नुवन्त वेदोक्तान् संस्कारान् पाण्डवास् तदा
अवर्धन्त च भोगांस् ते भुञ्जानाः पितृवेश्मनि
14
dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani
bāla krīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan
धार्तराष्ट्रैश् च सहिताः क्रीडन्तः पितृवेश्मनि
बाल क्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन्
15
jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe
dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे
धार्तराष्ट्रान् भीमसेनः सर्वान् स परिमर्दति
16
harṣād etān krīḍamānān gṛhya kākanilīyane
śiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ
हर्षाद् एतान् क्रीडमानान् गृह्य काकनिलीयने
शिरःसु च निगृह्यैनान् योधयाम् आस पाण्डवः
17
śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām
eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ
शतम् एकोत्तरं तेषां कुमाराणां महुजसाम्
एक एव विमृद्नाति नातिकृच्छ्राद् वृकोदरः
18
pādeṣu ca nigṛhyainān vinihatya balād balī
cakarṣa krośato bhūmau ghṛṣṭa jānu śiro 'kṣikān
पादेषु च निगृह्यैनान् विनिहत्य बलाद् बली
चकर्ष क्रोशतो भूमु घृष्ट जानु शिरो 'क्षिकान्
19
daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ
āste sma salile magnaḥ pramṛtāṃś ca vimuñcati
दश बालाञ् जले क्रीडन् भुजाभ्यां परिगृह्य सः
आस्ते स्म सलिले मग्नः प्रमृतांश् च विमुञ्चति
20
phalāni vṛkṣam āruhya pracinvanti ca te yadā
tadā pādaprahāreṇa bhīmaḥ kampayate drumam
फलानि वृक्षम् आरुह्य प्रचिन्वन्ति च ते यदा
तदा पादप्रहारेण भीमः कम्पयते द्रुमम्
21
prahāra vegābhihatād drumād vyāghūrṇitās tataḥ
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ
प्रहार वेगाभिहताद् द्रुमाद् व्याघूर्णितास् ततः
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः
22
na te niyuddhe na jave na yogyāsu kadā cana
kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram
न ते नियुद्धे न जवे न योग्यासु कदा चन
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्
23
evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ
apriye 'tiṣṭhad atyantaṃ bālyān na droha cetasā
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः
अप्रिये 'तिष्ठद् अत्यन्तं बाल्यान् न द्रोह चेतसा
24
tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān
bhīmasenasya tajjñātvā duṣṭabhāvam adarśayat
ततो बलम् अतिख्यातं धार्तराष्ट्रः प्रतापवान्
भीमसेनस्य तज्ज्ञात्वा दुष्टभावम् अदर्शयत्
25
tasya dharmād apetasya pāpāni paripaśyataḥ
mohād aiśvaryalobhāc ca pāpā matir ajāyata
तस्य धर्माद् अपेतस्य पापानि परिपश्यतः
मोहाद् अैश्वर्यलोभाच् च पापा मतिर् अजायत
26
ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ
madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम्
27
atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram
prasahya bandhane baddhvā praśāsiṣye vasuṃdharām
अथ तस्माद् अवरजं ज्येष्ठं चैव युधिष्ठिरम्
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम्
28
evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanas tadā
nityam evāntara prekṣī bhīmasyāsīn mahātmanaḥ
एवं स निश्चयं पापः कृत्वा दुर्योधनस् तदा
नित्यम् एवान्तर प्रेक्षी भीमस्यासीन् महात्मनः
29
tato jalavihārārthaṃ kārayām āsa bhārata
cela kambalaveśmāni vicitrāṇi mahānti ca
ततो जलविहारार्थं कारयाम् आस भारत
चेल कम्बलवेश्मानि विचित्राणि महान्ति च
30
pramāṇa koṭyām uddeśaṃ sthalaṃ kiṃ cid upetya ca
krīḍāvasāne sarve te śuci vastrāḥ svalaṃkṛtāḥ
sarvakāmasamṛddhaṃ tadannaṃ bubhujire śanaiḥ
प्रमाण कोट्याम् उद्देशं स्थलं किं चिद् उपेत्य च
क्रीडावसाने सर्वे ते शुचि वस्त्राः स्वलंकृताः
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः
31
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ
vihārāvasatheṣv eva vīrā vāsam arocayan
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः
विहारावसथेष्व् एव वीरा वासम् अरोचयन्
32
khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā
vāhayitvā kumārāṃs tāñ jalakrīḍā gatān vibhuḥ
pramāṇa koṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
खिन्नस् तु बलवान् भीमो व्यायामाभ्यधिकस् तदा
वाहयित्वा कुमारांस् ताञ् जलक्रीडा गतान् विभुः
प्रमाण कोट्यां वासार्थी सुष्वापारुह्य तत् स्थलम्
33
śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ
niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat
शीतं वासं समासाद्य श्रान्तो मदविमोहितः
निश्चेष्टः पाण्डवो राजन् सुष्वाप मृतकल्पवत्
34
tato baddhvā latā pāśair bhīmaṃ duryodhanaḥ śanaiḥ
gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat
ततो बद्ध्वा लता पाशैर् भीमं दुर्योधनः शनैः
गम्भीरं भीमवेगं च स्थलाज् जलम् अपातयत्
35
tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam
udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ
ततः प्रबुद्धः कुन्तेयः सर्वं संछिद्य बन्धनम्
उदतिष्ठज् जलाद् भूयो भीमः प्रहरतां वरः
36
suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
kupitair daṃśayām āsa sarveṣv evāṅgamarmasu
सुप्तं चापि पुनः सर्पैस् तीक्ष्णदंष्ट्रैर् महाविषैः
कुपितैर् दंशयाम् आस सर्वेष्व् एवाङ्गमर्मसु
37
daṃṣṭrāś ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ
tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
दंष्ट्राश् च दंष्ट्रिणां तेषां मर्मस्व् अपि निपातिताः
त्वचं नैवास्य बिभिदुः सारत्वात् पृथुवक्षसः
38
pratibuddhas tu bhīmas tān sarvān sarpān apothayat
sārathiṃ cāsya dayitam apahastena jaghnivān
प्रतिबुद्धस् तु भीमस् तान् सर्वान् सर्पान् अपोथयत्
सारथिं चास्य दयितम् अपहस्तेन जघ्निवान्
39
bhojane bhīmasenasya punaḥ prākṣepayad viṣam
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
भोजने भीमसेनस्य पुनः प्राक्षेपयद् विषम्
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम्
40
vaiśyāputras tadācaṣṭa pārthānāṃ hitakāmyayā
tac cāpi bhuktvājarayad avikāro vṛkodaraḥ
वैश्यापुत्रस् तदाचष्ट पार्थानां हितकाम्यया
तच् चापि भुक्त्वाजरयद् अविकारो वृकोदरः
41
vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam
bhīma saṃhanano bhīmas tad apy ajarayat tataḥ
विकारं न ह्य् अजनयत् सुतीक्ष्णम् अपि तद् विषम्
भीम संहननो भीमस् तद् अप्य् अजरयत् ततः
42
evaṃ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
एवं दुर्योधनः कर्णः शकुनिश् चापि सुबलः
अनेकैर् अभ्युपायैस् ताञ् जिघांसन्ति स्म पाण्डवान्