1
[dh]
pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya
rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ
[ध्]
पाण्डोर् विदुर सर्वाणि प्रेतकार्याणि कारय
राजवद् राजसिंहस्य माद्र्याश् चैव विशेषतः
2
paśūn vāsāṃsi ratnāni dhanāni vividhāni ca
pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam
पशून् वासांसि रत्नानि धनानि विविधानि च
पाण्डोः प्रयच्छ माद्र्याश् च येभ्यो यावच् च वाञ्छितम्
3
yathā ca kuntī satkāraṃ kuryān mādhryās tathā kuru
yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām
यथा च कुन्ती सत्कारं कुर्यान् माध्र्यास् तथा कुरु
यथा न वायुर् नादित्यः पश्येतां तां सुसंवृताम्
4
na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ
yasya pañca sutā vīrā jātāḥ surasutopamāḥ
न शोच्यः पाण्डुर् अनघः प्रशस्यः स नराधिपः
यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः
5
[v]
viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata
pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte
[व्]
विदुरस् तं तथेत्य् उक्त्वा भीष्मेण सह भारत
पाण्डुं संस्कारयाम् आस देशे परमसंवृते
6
tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ
nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ
ततस् तु नगरात् तूर्णम् आज्यहोमपुरस्कृताः
निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः
7
athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ
śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ
अथैनम् आर्तवैर् गन्धैर् माल्यैश् च विविधैर् वरैः
शिबिकां समलंचक्रुर् वाससाच्छाद्य सर्वशः
8
tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ
amātyā jñātayaś caiva suhṛdaś copatasthire
तां तथा शोभितां माल्यैर् वासोभिश् च महाधनैः
अमात्या ज्ञातयश् चैव सुहृदश् चोपतस्थिरे
9
nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam
avahan yānamukhyena saha mādryā susaṃvṛtam
नृसिंहं नरयुक्तेन परमालंकृतेन तम्
अवहन् यानमुख्येन सह माद्र्या सुसंवृतम्
10
pāṇḍureṇātapatreṇa cāmaravyajanena ca
sarvavāditra nādaiś ca samalaṃcakrire tataḥ
पाण्डुरेणातपत्रेण चामरव्यजनेन च
सर्ववादित्र नादैश् च समलंचक्रिरे ततः
11
ratnāni cāpy upādāya bahūni śataśo narāḥ
pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadekikam
रत्नानि चाप्य् उपादाय बहूनि शतशो नराः
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस् तत्रुर्ध्वदेकिकम्
12
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca
ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca
अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च
आजह्रुः कुरवस्यार्थे वासांसि रुचिराणि च
13
jāyakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ
agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ
जायकैः शुक्लवासोभिर् हूयमाना हुताशनाः
अगच्छन्न् अग्रतस् तस्य दीप्यमानाः स्वलंकृताः
14
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ
rudantaḥ śokasaṃtaptā anujagmur narādhipam
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् चैव सहस्रशः
रुदन्तः शोकसंतप्ता अनुजग्मुर् नराधिपम्
15
ayam asmān apāhāya duḥkhe cādhāya śāśvate
kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ
अयम् अस्मान् अपाहाय दुःखे चाधाय शाश्वते
कृत्वानाथान् परो नाथः क्व यास्यति नराधिपः
16
krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca
ramaṇīye vanoddeśe gaṅgātīre same śubhe
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च
रमणीये वनोद्देशे गङ्गातीरे समे शुभे
17
nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ
sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ
न्यासयाम् आसुर् अथ तां शिबिकां सत्यवादिनः
सभार्यस्य नृसिंहस्य पाण्डोर् अक्लिष्टकर्मणः
18
tatas tasya śarīraṃ tat sarvagandhaniṣevitam
śuci kālīyakādigdhaṃ mukhyasnānādhivāsitam
paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ
ततस् तस्य शरीरं तत् सर्वगन्धनिषेवितम्
शुचि कालीयकादिग्धं मुख्यस्नानाधिवासितम्
पर्यषिञ्चज् जलेनाशु शातकुम्भमयैर् घटैः
19
candanena ca mukhyena śuklena samalepayan
kālāguruvimiśreṇa tathā tuṅgarasena ca
चन्दनेन च मुख्येन शुक्लेन समलेपयन्
कालागुरुविमिश्रेण तथा तुङ्गरसेन च
20
athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan
ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ
śuśubhe puruṣavyāghro mahārhaśayanocitaḥ
अथैनं देशजैः शुक्लैर् वासोभिः समयोजयन्
आच्छन्नः स तु वासोभिर् जीवन्न् इव नरर्षभः
शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः
21
yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ
ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam
याजकैर् अभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः
घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम्
22
tuṅgapadmakamiśreṇa candanena sugandhinā
anyaiś ca vividhair gandhair analpaiḥ samadāhayan
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना
अन्यैश् च विविधैर् गन्धैर् अनल्पैः समदाहयन्
23
tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā
hāhā putreti kausalyā papāta sahasā bhuvi
ततस् तयोः शरीरे ते दृष्ट्वा मोहवशं गता
हाहा पुत्रेति कुसल्या पपात सहसा भुवि
24
tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ
ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ
तां प्रेक्ष्य पतिताम् आर्तां पुरजानपदो जनः
रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः
25
klāntānīvārtanādena sarvāṇi ca vicukruśuḥ
mānuṣaiḥ saha bhūtāni tiryagyonigatāny api
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः
मानुषैः सह भूतानि तिर्यग्योनिगतान्य् अपि
26
tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ
sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ
तथा भीष्मः शांतनवो विदुरश् च महामतिः
सर्वशः कुरवाश् चैव प्राणदन् भृशदुःखिताः
27
tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ
udakaṃ cakrire tasya sarvāś ca kuru yoṣitaḥ
ततो भीष्मो 'थ विदुरो राजा च सह बन्धुभिः
उदकं चक्रिरे तस्य सर्वाश् च कुरु योषितः
28
kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān
sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan
कृतोदकांस् तान् आदाय पाण्डवाञ् शोककर्शितान्
सर्वाः प्रकृतयो राजञ् शोचन्त्यः पर्यवारयन्
29
yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ
tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ
यथैव पाण्डवा भूमु सुषुपुः सह बान्धवैः
तथैव नागरा राजञ् शिश्यिरे ब्राह्मणादयः