1
[v]
pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ
tato mantram akurvanta te sametya tapasvinaḥ
[व्]
पाण्डोर् अवभृथं कृत्वा देवकल्पा महर्षयः
ततो मन्त्रम् अकुर्वन्त ते समेत्य तपस्विनः
2
hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ
asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः
अस्मिन् स्थाने तपस् तप्तुं तापसाञ् शरणं गतः
3
sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha
pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ
स जातमात्रान् पुत्रांश् च दारांश् च भवताम् इह
प्रदायोपनिधिं राजा पाण्डुः स्वर्गम् इतो गतः
4
te parasparam āmantrya sarvabhūtahite ratāḥ
pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam
ते परस्परम् आमन्त्र्य सर्वभूतहिते रताः
पाण्डोः पुत्रान् पुरस्कृत्य नगरं नागसाह्वयम्
5
udāramanasaḥ siddhā gamane cakrire manaḥ
bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi
उदारमनसः सिद्धा गमने चक्रिरे मनः
भीष्माय पाण्डवान् दातुं धृतराष्ट्राय चैव हि
6
tasminn eva kṣaṇe sarve tān ādāya pratasthire
pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ
तस्मिन्न् एव क्षणे सर्वे तान् आदाय प्रतस्थिरे
पाण्डोर् दारांश् च पुत्रांश् च शरीरं चैव तापसाः
7
sukhinī sā purā bhūtvā satataṃ putravatsalā
prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला
प्रपन्ना दीर्घम् अध्वानं संक्षिप्तं तद् अमन्यत
8
sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam
vardhamānapuradvāram āsasāda yaśasvinī
सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्
वर्धमानपुरद्वारम् आससाद यशस्विनी
9
taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā
śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata
तं चारणसहस्राणां मुनीनाम् आगमं तदा
श्रुत्वा नागपुरे नঘणां विस्मयः समजायत
10
muhūrtodita āditye sarve dharmapuraskṛtāḥ
sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ
मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः
सदारास् तापसान् द्रष्टुं निर्ययुः पुरवासिनः
11
strī saṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ
brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ
स्त्री संघाः क्षत्रसंघाश् च यानसंघान् समास्थिताः
ब्राह्मणैः सह निर्जग्मुर् ब्राह्मणानां च योषितः
12
tathā viṭ śūdra saṃghānāṃ mahān vyatikaro 'bhavat
na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ
तथा विट् शूद्र संघानां महान् व्यतिकरो 'भवत्
न कश् चिद् अकरोद् ईर्ष्याम् अभवन् धर्मबुद्धयः
13
tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ
prajñā cakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam
तथा भीष्मः शांतनवः सोमदत्तो 'थ बाह्लिकः
प्रज्ञा चक्षुश् च राजर्षिः क्षत्ता च विदुरः स्वयम्
14
sā ca satyavatī devī kausalyā ca yaśasvinī
rājadāraiḥ parivṛtā gāndhārī ca viniryayau
सा च सत्यवती देवी कुसल्या च यशस्विनी
राजदारैः परिवृता गान्धारी च विनिर्ययु
15
dhṛtarāṣṭrasya dāyādā duryodhana purogamāḥ
bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ
धृतराष्ट्रस्य दायादा दुर्योधन पुरोगमाः
भूषिता भूषणैश् चित्रैः शतसंख्या विनिर्ययुः
16
tān maharṣigaṇān sarvāñ śirobhir abhivādya ca
upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ
तान् महर्षिगणान् सर्वाञ् शिरोभिर् अभिवाद्य च
उपोपविविशुः सर्वे कुरव्याः सपुरोहिताः
17
tathaiva śirasā bhūmāv abhivādya praṇamya ca
upopaviviśuḥ sarve paurajānapadā api
तथैव शिरसा भूमाव् अभिवाद्य प्रणम्य च
उपोपविविशुः सर्वे पुरजानपदा अपि
18
tam akūjam ivājñāya janaughaṃ sarvaśas tadā
bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat
तम् अकूजम् इवाज्ञाय जनुघं सर्वशस् तदा
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्
19
teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī
maharṣimatam ājñāya maharṣir idam abravīt
तेषाम् अथो वृद्धतमः प्रत्युत्थाय जटाजिनी
महर्षिमतम् आज्ञाय महर्षिर् इदम् अब्रवीत्
20
yaḥ sa kauravya dāyādaḥ pāṇḍur nāma narādhipaḥ
kāmabhogān parityajya śataśṛṅgam ito gataḥ
यः स कुरव्य दायादः पाण्डुर् नाम नराधिपः
कामभोगान् परित्यज्य शतशृङ्गम् इतो गतः
21
brahmacarya vratasthasya tasya divyena hetunā
sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ
ब्रह्मचर्य व्रतस्थस्य तस्य दिव्येन हेतुना
साक्षाद् धर्माद् अयं पुत्रस् तस्य जातो युधिष्ठिरः
22
tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ
mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः
मातरिश्वा ददु पुत्रं भीमं नाम महाबलम्
23
puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ
yasya kīritr maheṣvāsān sarvān abhibhaviṣyati
पुरुहूताद् अयं जज्ञे कुन्त्यां सत्यपराक्रमः
यस्य कीरित्र् महेष्वासान् सर्वान् अभिभविष्यति
24
yau tu mādrī maheṣvāsāv asūta kurusattamau
aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ
यु तु माद्री महेष्वासाव् असूत कुरुसत्तमु
अश्विभ्यां मनुजव्याघ्राव् इमु ताव् अपि तिष्ठतः
25
caratā dharmanityena vanavāsaṃ yaśasvinā
eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ
चरता धर्मनित्येन वनवासं यशस्विना
एष पैतामहो वंशः पाण्डुना पुनर् उद्धृतः
26
putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca
paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च
पश्यतः सततं पाण्डोः शश्वत् प्रीतिर् अवर्धत
27
vartamānaḥ satāṃ vṛtte putralābham avāpya ca
pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani
वर्तमानः सतां वृत्ते पुत्रलाभम् अवाप्य च
पितृलोकं गतः पाण्डुर् इतः सप्तदशे 'हनि
28
taṃ citā gatam ājñāya vaiśvānara mukhe hutam
praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ
तं चिता गतम् आज्ञाय वैश्वानर मुखे हुतम्
प्रविष्टा पावकं माद्री हित्वा जीवितम् आत्मनः
29
sā gatā saha tenaiva patilokam anuvratā
tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram
सा गता सह तेनैव पतिलोकम् अनुव्रता
तस्यास् तस्य च यत् कार्यं क्रियतां तदनन्तरम्
30
ime tayoḥ śarīre dve sutāś ceme tayor varāḥ
kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ
इमे तयोः शरीरे द्वे सुताश् चेमे तयोर् वराः
क्रियाभिर् अनुगृह्यन्तां सह मात्रा परंतपाः
31
pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ
labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ
प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः
32
evam uktvā kurūn sarvān kurūṇām eva paśyatām
kṣaṇenāntar hitāḥ sarve cāraṇā guhyakaiḥ saha
एवम् उक्त्वा कुरून् सर्वान् कुरूणाम् एव पश्यताम्
क्षणेनान्तर् हिताः सर्वे चारणा गुह्यकैः सह