1
[vai]
darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane
tān paśyan parvate reme svabāhubalapālitān
[वै]
दर्शनीयांस् ततः पुत्रान् पाण्डुः पञ्च महावने
तान् पश्यन् पर्वते रेमे स्वबाहुबलपालितान्
2
supuṣpita vane kāle kadā cin madhumādhave
bhūtasaṃmohane rājā sabhāryo vyacarad vanam
सुपुष्पित वने काले कदा चिन् मधुमाधवे
भूतसंमोहने राजा सभार्यो व्यचरद् वनम्
3
palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ
anyaiś ca bahubhiś vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ
पलाशैस् तिलकैश् चूतैश् चम्पकैः पारिभद्रकैः
अन्यैश् च बहुभिश् वृक्षैः फलपुष्पसमृद्धिभिः
4
jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam
pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ
जलस्थानैश् च विविधैः पद्मिनीभिश् च शोभितम्
पाण्डोर् वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः
5
prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram
taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham
प्रहृष्टमनसं तत्र विहरन्तं यथामरम्
तं माद्र्य् अनुजगामैका वसनं बिभ्रती शुभम्
6
samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanu vāsasam
tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ
समीक्षमाणः स तु तां वयःस्थां तनु वाससम्
तस्य कामः प्रववृधे गहने 'ग्निर् इवोत्थितः
7
rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām
na śaśāka niyantuṃ taṃ kāmaṃ kāmabalāt kṛtaḥ
रहस्य् आत्मसमां दृष्ट्वा राजा राजीवलोचनाम्
न शशाक नियन्तुं तं कामं कामबलात् कृतः
8
tata enāṃ balād rājā nijagrāha rahogatām
vāryamāṇas tayā devyā visphurantyā yathābalam
तत एनां बलाद् राजा निजग्राह रहोगताम्
वार्यमाणस् तया देव्या विस्फुरन्त्या यथाबलम्
9
sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata
mādrīṃ maithuna dharmeṇa gacchamāno balād iva
स तु कामपरीतात्मा तं शापं नान्वबुध्यत
माद्रीं मैथुन धर्मेण गच्छमानो बलाद् इव
10
jīvitāntāya kauravyo manmathasya vaśaṃgataḥ
śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām
जीवितान्ताय कुरव्यो मन्मथस्य वशंगतः
शापजं भयम् उत्सृज्य जगामैव बलात् प्रियाम्
11
tasya kāmātmano buddhiḥ sākṣāt kālena mohitā
saṃpramathyendriya grāmaṃ pranaṣṭā saha cetasā
तस्य कामात्मनो बुद्धिः साक्षात् कालेन मोहिता
संप्रमथ्येन्द्रिय ग्रामं प्रनष्टा सह चेतसा
12
sa tayā saha saṃgamya bhāryayā kurunandana
pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā
स तया सह संगम्य भार्यया कुरुनन्दन
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा
13
tato mādrī samāliṅgya rājānaṃ gatacetasam
mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha
ततो माद्री समालिङ्ग्य राजानं गतचेतसम्
मुमोच दुःखजं शब्दं पुनः पुनर् अतीव ह
14
saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau
ājagmuḥ sahitās tatra yatra rājā tathāgataḥ
सह पुत्रैस् ततः कुन्ती माद्रीपुत्रु च पाण्डवु
आजग्मुः सहितास् तत्र यत्र राजा तथागतः
15
tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ
ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ
ततो माद्र्य् अब्रवीद् राजन्न् आर्ता कुन्तीम् इदं वचः
एकैव त्वम् इहागच्छ तिष्ठन्त्व् अत्रैव दारकाः
16
tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān
hatāham iti vikruśya sahasopajagāma ha
तच् छ्रुत्वा वचनं तस्यास् तत्रैवावार्य दारकान्
हताहम् इति विक्रुश्य सहसोपजगाम ह
17
dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale
kuntī śokaparītāṅgī vilalāpa suduḥkhitā
दृष्ट्वा पाण्डुं च माद्रीं च शयानु धरणीतले
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता
18
rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān
kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ
रक्ष्यमाणो मया नित्यं वीरः सततम् आत्मवान्
कथं त्वम् अभ्यतिक्रान्तः शापं जानन् वनुकसः
19
nanu nāma tvayā mādri rakṣitavyo janādhipaḥ
sā kathaṃ lobhitavatī vijane tvaṃ narādhipam
ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः
सा कथं लोभितवती विजने त्वं नराधिपम्
20
kathaṃ dīnasya satataṃ tvām āsādya rahogatām
taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata
कथं दीनस्य सततं त्वाम् आसाद्य रहोगताम्
तं विचिन्तयतः शापं प्रहर्षः समजायत
21
dhanyā tvam asi bāhlīki matto bhāgyatarā tathā
dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ
धन्या त्वम् असि बाह्लीकि मत्तो भाग्यतरा तथा
दृष्टवत्य् असि यद् वक्त्रं प्रहृष्टस्य महीपतेः
22
[m]
vilobhyamānena mayā vāryamāṇena cāsakṛt
ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā
[म्]
विलोभ्यमानेन मया वार्यमाणेन चासकृत्
आत्मा न वारितो 'नेन सत्यं दिष्टं चिकीर्षुणा
23
[k]
ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama
avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya
[क्]
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम
अवश्यं भाविनो भावान् मा मां माद्रि निवर्तय
24
anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam
uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān
अन्वेष्यामीह भर्तारम् अहं प्रेतवशं गतम्
उत्तिष्ठ त्वं विसृज्यैनम् इमान् रक्षस्व दारकान्
25
[m]
aham evānuyāsyāmi bhartāram apalāyinam
na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām
[म्]
अहम् एवानुयास्यामि भर्तारम् अपलायिनम्
न हि तृप्तास्मि कामानां तज् ज्येष्ठा अनुमन्यताम्
26
māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ
tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane
मां चाभिगम्य क्षीणो 'यं कामाद् भरतसत्तमः
तम् उच्छिन्द्याम् अस्य कामं कथं नु यमसादने
27
na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te
vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām
न चाप्य् अहं वर्तयन्ती निर्विशेषं सुतेषु ते
वृत्तिम् आर्ये चरिष्यामि स्पृशेद् एनस् तथा हि माम्
28
tasmān me sutayoḥ kunti vartitavyaṃ svaputravat
māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ
तस्मान् मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्
मां हि कामयमानो 'यं राजा प्रेतवशं गतः
29
rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram
dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru
राज्ञः शरीरेण सह ममापीदं कलेवरम्
दग्धव्यं सुप्रतिच्छन्नम् एतद् आर्ये प्रियं कुरु
30
dārakeṣv apramattā ca bhavethāś ca hitā mama
ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana
दारकेष्व् अप्रमत्ता च भवेथाश् च हिता मम
अतो 'न्यन् न प्रपश्यामि संदेष्टव्यं हि किं चन