1
[v]
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca
madrarājasutā pāṇḍuṃ raho vacanam abravīt
[व्]
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च
मद्रराजसुता पाण्डुं रहो वचनम् अब्रवीत्
2
na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa
nāvaratve varārhāyāḥ sthitvā cānagha nityadā
न मे 'स्ति त्वयि संतापो विगुणे 'पि परंतप
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा
3
gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā
śrutvā na me tathā duḥkham abhavat kurunandana
गान्धार्याश् चैव नृपते जातं पुत्रशतं तथा
श्रुत्वा न मे तथा दुःखम् अभवत् कुरुनन्दन
4
idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā
diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ
इदं तु मे महद् दुःखं तुल्यतायाम् अपुत्रता
दिष्ट्या त्व् इदानीं भर्तुर् मे कुन्त्याम् अप्य् अस्ति संततिः
5
yadi tv apatyasaṃtānaṃ kunti rājasutā mayi
kuryād anugraho me syāt tava cāpi hitaṃ bhavet
यदि त्व् अपत्यसंतानं कुन्ति राजसुता मयि
कुर्याद् अनुग्रहो मे स्यात् तव चापि हितं भवेत्
6
stambho hi me sapatnītvād vaktuṃ kunti sutāṃ prati
yadi tu tvaṃ prasanno me svayam enāṃ pracodaya
स्तम्भो हि मे सपत्नीत्वाद् वक्तुं कुन्ति सुतां प्रति
यदि तु त्वं प्रसन्नो मे स्वयम् एनां प्रचोदय
7
[p]
mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate
na tu tvāṃ prasahe vaktum iṣṭāniṣṭa vivakṣayā
[प्]
ममाप्य् एष सदा माद्रि हृद्य् अर्थः परिवर्तते
न तु त्वां प्रसहे वक्तुम् इष्टानिष्ट विवक्षया
8
tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param
manye dhruvaṃ mayoktā sā vaco me pratipatsyate
तव त्व् इदं मतं ज्ञात्वा प्रयतिष्याम्य् अतः परम्
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते
9
[v]
tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt
kulasya mama saṃtānaṃ lokasya ca kuru priyam
[व्]
ततः कुन्तीं पुनः पाण्डुर् विविक्त इदम् अब्रवीत्
कुलस्य मम संतानं लोकस्य च कुरु प्रियम्
10
mama cāpiṇḍa nāśāya pūrveṣām api cātmanaḥ
matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam
मम चापिण्ड नाशाय पूर्वेषाम् अपि चात्मनः
मत्प्रियार्थं च कल्याणि कुरु कल्याणम् उत्तमम्
11
yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram
prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā
यशसो 'र्थाय चैव त्वं कुरु कर्म सुदुष्करम्
प्राप्याधिपत्यम् इन्द्रेण यज्ञैर् इष्टं यशो'र्थिना
12
tathā mantravido viprās tapas taptvā suduṣkaram
gurūn abhyupagacchanti yaśaso 'rthāya bhāmini
तथा मन्त्रविदो विप्रास् तपस् तप्त्वा सुदुष्करम्
गुरून् अभ्युपगच्छन्ति यशसो 'र्थाय भामिनि
13
tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ
cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram
तथा राजर्षयः सर्वे ब्राह्मणाश् च तपोधनाः
चक्रुर् उच्चावचं कर्म यशसो 'र्थाय दुष्करम्
14
sā tvaṃ mādrīṃ plaveneva tārayemām anindite
apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi
सा त्वं माद्रीं प्लवेनेव तारयेमाम् अनिन्दिते
अपत्यसंविभागेन परां कीर्तिम् अवाप्नुहि
15
evam uktābravīn mādrīṃ sakṛc cintaya daivatam
tasmāt te bhavitāpatyam anurūpam asaṃśayam
एवम् उक्ताब्रवीन् माद्रीं सकृच् चिन्तय दैवतम्
तस्मात् ते भवितापत्यम् अनुरूपम् असंशयम्
16
tato mādrī vicāryaiva jagāma manasāśvinau
tāv āgamya sutau tasyāṃ janayām āsatur yamau
ततो माद्री विचार्यैव जगाम मनसाश्विनु
ताव् आगम्य सुतु तस्यां जनयाम् आसतुर् यमु
17
nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi
tathaiva tāv api yamau vāg uvācāśarīriṇī
नकुलं सहदेवं च रूपेणाप्रतिमु भुवि
तथैव ताव् अपि यमु वाग् उवाचाशरीरिणी
18
rūpasattvaguṇopetāv etāv anyāñ janān ati
bhāsatas tejasātyarthaṃ rūpadraviṇa saṃpadā
रूपसत्त्वगुणोपेताव् एताव् अन्याञ् जनान् अति
भासतस् तेजसात्यर्थं रूपद्रविण संपदा
19
nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ
bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः
भक्त्या च कर्मणा चैव तथाशीर्भिर् विशां पते
20
jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam
arjuneti tṛtīyaṃ ca kuntīputrān akalpayan
ज्येष्ठं युधिष्ठिरेत्य् आहुर् भीमसेनेति मध्यमम्
अर्जुनेति तृतीयं च कुन्तीपुत्रान् अकल्पयन्
21
pūrvajaṃ nakulety evaṃ sahadeveti cāparam
mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ
anusaṃvatsaraṃ jātā api te kurusattamāḥ
पूर्वजं नकुलेत्य् एवं सहदेवेति चापरम्
माद्रीपुत्राव् अकथयंस् ते विप्राः प्रीतमानसाः
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः
22
kuntīm atha punaḥ pāṇḍur mādry arthe samacodayat
tam uvāca pṛthā rājan rahasy uktā satī sadā
कुन्तीम् अथ पुनः पाण्डुर् माद्र्य् अर्थे समचोदयत्
तम् उवाच पृथा राजन् रहस्य् उक्ता सती सदा
23
uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā
bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī
उक्ता सकृद् द्वन्द्वम् एषा लेभे तेनास्मि वञ्चिता
बिभेम्य् अस्याः परिभवान् नारीणां गतिर् ईदृशी
24
nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam
tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama
नाज्ञासिषम् अहं मूढा द्वन्द्वाह्वाने फलद्वयम्
तस्मान् नाहं नियोक्तव्या त्वयैषो 'स्तु वरो मम
25
evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ
saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः
संभूताः कीर्तिमन्तस् ते कुरुवंशविवर्धनाः
26
śubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ
siṃhadarpā maheṣvāsāḥ siṃhavikrānta gāminaḥ
siṃhagrīvā manuṣyendrā vavṛdhur deva vikramāḥ
शुभलक्षणसंपन्नाः सोमवत् प्रियदर्शनाः
सिंहदर्पा महेष्वासाः सिंहविक्रान्त गामिनः
सिंहग्रीवा मनुष्येन्द्रा ववृधुर् देव विक्रमाः
27
vivardhamānās te tatra puṇye haimavate girau
vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām
विवर्धमानास् ते तत्र पुण्ये हैमवते गिरु
विस्मयं जनयाम् आसुर् महर्षीणां समेयुषाम्