1
[v]
saṃvatsarāhite garbhe gāndhāryā janamejaya
āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam
[व्]
संवत्सराहिते गर्भे गान्धार्या जनमेजय
आह्वयाम् आस वै कुन्ती गर्भार्थं धर्मम् अच्युतम्
2
sā baliṃ tvaritā devī dharmāyopajahāra ha
jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā
सा बलिं त्वरिता देवी धर्मायोपजहार ह
जजाप जप्यं विधिवद् दत्तं दुर्वाससा पुरा
3
saṃgamya sā tu dharmeṇa yogamūrti dhareṇa vai
lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam
संगम्य सा तु धर्मेण योगमूर्ति धरेण वै
लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम्
4
aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame
divā madhyagate sūrye tithau puṇye 'bhipūjite
अैन्द्रे चन्द्रसमायुक्ते मुहूर्ते 'भिजिते 'ष्टमे
दिवा मध्यगते सूर्ये तिथु पुण्ये 'भिपूजिते
5
samṛddhayaśasaṃ kuntī suṣāva samaye sutam
jātamātre sute tasmin vāg uvācāśarīriṇī
समृद्धयशसं कुन्ती सुषाव समये सुतम्
जातमात्रे सुते तस्मिन् वाग् उवाचाशरीरिणी
6
eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ
yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः
7
bhavitā prathito rājā triṣu lokeṣu viśrutaḥ
yaśasā tejasā caiva vṛttena ca samanvitaḥ
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः
यशसा तेजसा चैव वृत्तेन च समन्वितः
8
dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt
prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu
धार्मिकं तं सुतं लब्ध्वा पाण्डुस् तां पुनर् अब्रवीत्
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु
9
tatas tathoktā patyā tu vāyum evājuhāva sā
tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ
ततस् तथोक्ता पत्या तु वायुम् एवाजुहाव सा
तस्माज् जज्ञे महाबाहुर् भीमो भीमपराक्रमः
10
tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam
sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata
तम् अप्य् अतिबलं जातं वाग् अभ्यवदद् अच्युतम्
सर्वेषां बलिनां श्रेष्ठो जातो 'यम् इति भारत
11
idam atyadbhutaṃ cāsīj jātamātre vṛkodare
yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat
इदम् अत्यद्भुतं चासीज् जातमात्रे वृकोदरे
यद् अङ्कात् पतितो मातुः शिलां गात्रैर् अचूर्णयत्
12
kuntī vyāghrabhayodvignā sahasotpatitā kila
nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल
नान्वबुध्यत संसुप्तम् उत्सङ्गे स्वे वृकोदरम्
13
tataḥ sa varja saṃghātaḥ kumāro 'bhyapatad girau
patatā tena śatadhā śilā gātrair vicūrṇitā
tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat
ततः स वर्ज संघातः कुमारो 'भ्यपतद् गिरु
पतता तेन शतधा शिला गात्रैर् विचूर्णिता
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर् विस्मयम् आगमत्
14
yasminn ahani bhīmas tu jajñe bharatasattama
duryodhano 'pi tatraiva prajajñe vasudhādhipa
यस्मिन्न् अहनि भीमस् तु जज्ञे भरतसत्तम
दुर्योधनो 'पि तत्रैव प्रजज्ञे वसुधाधिप
15
jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat
kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti
जाते वृकोदरे पाण्डुर् इदं भूयो 'न्वचिन्तयत्
कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेद् इति
16
daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ
tatra daivaṃ tu vidhinā kālayuktena labhyate
दैवे पुरुषकारे च लोको 'यं हि प्रतिष्ठितः
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते
17
indro hi rājā devānāṃ pradhāna iti naḥ śrutam
aprameyabalotsāho vīryavān amitadyutiḥ
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्
अप्रमेयबलोत्साहो वीर्यवान् अमितद्युतिः
18
taṃ toṣayitvā tapasā putraṃ lapsye mahābalam
yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati
karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्
यं दास्यति स मे पुत्रं स वरीयान् भविष्यति
कर्मणा मनसा वाचा तस्मात् तप्स्ये महत् तपः
19
tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ
dideśa kuntyāḥ kauravyo vrataṃ sāmvatsaraṃ śubham
ततः पाण्डुर् महातेजा मन्त्रयित्वा महर्षिभिः
दिदेश कुन्त्याः कुरव्यो व्रतं साम्वत्सरं शुभम्
20
ātmanā ca mahābāhur ekapādasthito 'bhavat
ugraṃ sa tapa ātasthe parameṇa samādhinā
आत्मना च महाबाहुर् एकपादस्थितो 'भवत्
उग्रं स तप आतस्थे परमेण समाधिना
21
ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram
sūryeṇa sahadharmātmā paryavartata bhārata
आरिराधयिषुर् देवं त्रिदशानां तम् ईश्वरम्
सूर्येण सहधर्मात्मा पर्यवर्तत भारत
22
taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata
putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam
तं तु कालेन महता वासवः प्रत्यभाषत
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्
23
devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam
sutaṃ te 'gryaṃ pradāsyāmi sarvāmitra vināśanam
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम्
सुतं ते 'ग्र्यं प्रदास्यामि सर्वामित्र विनाशनम्
24
ity uktaḥ kauravo rājā vāsavena mahātmanā
uvāca kuntīṃ dharmātmā devarājavacaḥ smaran
इत्य् उक्तः कुरवो राजा वासवेन महात्मना
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्
25
nītimantaṃ mahātmānam ādityasamatejasam
durādharṣaṃ kriyāvantam atīvādbhuta darśanam
नीतिमन्तं महात्मानम् आदित्यसमतेजसम्
दुराधर्षं क्रियावन्तम् अतीवाद्भुत दर्शनम्
26
putraṃ janaya suśroṇi dhāma kṣatriya tejasām
labdhaḥ prasādo devendrāt tam āhvaya śucismite
पुत्रं जनय सुश्रोणि धाम क्षत्रिय तेजसाम्
लब्धः प्रसादो देवेन्द्रात् तम् आह्वय शुचिस्मिते
27
evam uktā tataḥ śakram ājuhāva yaśasvinī
athājagāma devendro janayām āsa cārjunam
एवम् उक्ता ततः शक्रम् आजुहाव यशस्विनी
अथाजगाम देवेन्द्रो जनयाम् आस चार्जुनम्
28
jātamātre kumāre tu vāg uvācāśarīriṇī
mahāgambhīra nirghoṣā nabho nādayatī tadā
जातमात्रे कुमारे तु वाग् उवाचाशरीरिणी
महागम्भीर निर्घोषा नभो नादयती तदा
29
kārtavīrya samaḥ kunti śibitulyaparākramaḥ
eṣa śakra ivājeyo yaśas te prathayiṣyati
कार्तवीर्य समः कुन्ति शिबितुल्यपराक्रमः
एष शक्र इवाजेयो यशस् ते प्रथयिष्यति
30
adityā viṣṇunā prītir yathābhūd abhivardhitā
tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ
अदित्या विष्णुना प्रीतिर् यथाभूद् अभिवर्धिता
तथा विष्णुसमः प्रीतिं वर्धयिष्यति ते 'र्जुनः
31
eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ
cedikāśikarūṣāṃś ca kuru lakṣma sudhāsyati
एष मद्रान् वशे कृत्वा कुरूंश् च सह केकयैः
चेदिकाशिकरूषांश् च कुरु लक्ष्म सुधास्यति
32
etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ
medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्
33
grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ
bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati
ग्रामणीश् च महीपालान् एष जित्वा महाबलः
भ्रातृभिः सहितो वीरस् त्रीन् मेधान् आहरिष्यति
34
jāmadagnya samaḥ kunti viṣṇutulyaparākramaḥ
eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
जामदग्न्य समः कुन्ति विष्णुतुल्यपराक्रमः
एष वीर्यवतां श्रेष्ठो भविष्यत्य् अपराजितः
35
tathā divyāni cāstrāṇi nikhilāny āhariṣyati
vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ
तथा दिव्यानि चास्त्राणि निखिलान्य् आहरिष्यति
विप्रनष्टां श्रियं चायम् आहर्ता पुरुषर्षभः
36
etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake
uktavān vāyur ākāśe kuntī śuśrāva cāsya tām
एताम् अत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके
उक्तवान् वायुर् आकाशे कुन्ती शुश्राव चास्य ताम्
37
vācam uccāritām uccais tāṃ niśamya tapasvinām
babhūva paramo harṣaḥ śataśṛṅganivāsinām
वाचम् उच्चारिताम् उच्चैस् तां निशम्य तपस्विनाम्
बभूव परमो हर्षः शतशृङ्गनिवासिनाम्
38
tathā deva ṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām
ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ
तथा देव ऋषीणां च सेन्द्राणां च दिवुकसाम्
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः
39
udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ
samavetya ca devānāṃ gaṇāḥ pārtham apūjayan
उदतिष्ठन् महाघोषः पुष्पवृष्टिभिर् आवृतः
समवेत्य च देवानां गणाः पार्थम् अपूजयन्
40
kādraveyā vainateyā gandharvāpsarasas tathā
prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ
काद्रवेया वैनतेया गन्धर्वाप्सरसस् तथा
प्रजानां पतयः सर्वे सप्त चैव महर्षयः
41
bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ
yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma
भरद्वाजः कश्यपो गुतमश् च; विश्वामित्रो जमदग्निर् वसिष्ठः
यश् चोदितो भास्करे 'भूत् प्रनष्टे; सो 'प्य् अत्रात्रिर् भगवान् आजगाम
42
marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ
dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā
मरीचिर् अङ्गिराश् चैव पुलस्त्यः पुलहः क्रतुः
दक्षः प्रजापतिश् चैव गन्धर्वाप्सरसस् तथा
43
divyamālyāmbaradharāḥ sarvālaṃkāra bhūṣitāḥ
upagāyanti bībhatsum upanṛtyanti cāpsarāḥ
gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ
दिव्यमाल्याम्बरधराः सर्वालंकार भूषिताः
उपगायन्ति बीभत्सुम् उपनृत्यन्ति चाप्सराः
गन्धर्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः
44
bhīmasenogra senau ca ūrṇāyur anaghas tathā
gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
भीमसेनोग्र सेनु च ऊर्णायुर् अनघस् तथा
गोपतिर् धृतराष्ट्रश् च सूर्यवर्चाश् च सप्तमः
45
yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā
trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ
युगपस् तृणपः कार्ष्णिर् नन्दिश् चित्ररथस् तथा
त्रयोदशः शालिशिराः पर्जन्यश् च चतुर्दशः
46
kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ
sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ
कलिः पञ्चदशश् चात्र नारदश् चैव षोडशः
सद् वा बृहद् वा बृहकः करालश् च महायशाः
47
brahma cārī bahuguṇaḥ suparṇaś ceti viśrutaḥ
viśvāvasur bhumanyuś ca sucandro daśamas tathā
ब्रह्म चारी बहुगुणः सुपर्णश् चेति विश्रुतः
विश्वावसुर् भुमन्युश् च सुचन्द्रो दशमस् तथा
48
gītamādhurya saṃpannau vikhyātau ca hahāhuhū
ity ete devagandharvā jagus tatra nararṣabham
गीतमाधुर्य संपन्नु विख्यातु च हहाहुहू
इत्य् एते देवगन्धर्वा जगुस् तत्र नरर्षभम्
49
tathaivāpsaraso hṛṣṭāḥ sarvālaṃkāra bhūṣitāḥ
nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ
तथैवाप्सरसो हृष्टाः सर्वालंकार भूषिताः
ननृतुर् वै महाभागा जगुश् चायतलोचनाः
50
anūnā cānavadyā ca priya mukhyā guṇāvarā
adrikā ca tathā sācī miśrakeśī alambusā
अनूना चानवद्या च प्रिय मुख्या गुणावरा
अद्रिका च तथा साची मिश्रकेशी अलम्बुसा
51
marīciḥ śicukā caiva vidyut parṇā tilottamā
agnikā lakṣaṇā kṣemā devī rambhā manoramā
मरीचिः शिचुका चैव विद्युत् पर्णा तिलोत्तमा
अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा
52
asitā ca subāhuś ca supriyā suvapus tathā
puṇḍarīkā sugandhā ca surathā ca pramāthinī
असिता च सुबाहुश् च सुप्रिया सुवपुस् तथा
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी
53
kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ
menakā sahajanyā ca parṇikā puñjikasthalā
काम्या शारद्वती चैव ननृतुस् तत्र संघशः
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला
54
ṛtusthalā ghṛtācī ca viśvācī pūrvacitty api
umlocety abhivikhyātā pramloceti ca tā daśa
urvaśy ekādaśīty etā jagur āyatalocanāḥ
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्य् अपि
उम्लोचेत्य् अभिविख्याता प्रम्लोचेति च ता दश
उर्वश्य् एकादशीत्य् एता जगुर् आयतलोचनाः
55
dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā
indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā
धातार्यमा च मित्रश् च वरुणो 'ंशो भगस् तथा
इन्द्रो विवस्वान् पूषा च त्वष्टा च सविता तथा
56
parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ
mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ
पर्जन्यश् चैव विष्णुश् च आदित्याः पावकार्चिषः
महिमानं पाण्डवस्य वर्धयन्तो 'म्बरे स्थिताः
57
mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
ajaikapād ahir budhnyaḥ pinākī ca paraṃtapaḥ
मृगव्याधश् च शर्वश् च निरृतिश् च महायशाः
अजैकपाद् अहिर् बुध्न्यः पिनाकी च परंतपः
58
dahano 'theśvaraś caiva kapālī ca viśāṃ pate
sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire
दहनो 'थेश्वरश् चैव कपाली च विशां पते
स्थाणुर् भवश् च भगवान् रुद्रास् तत्रावतस्थिरे
59
aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ
viśve devās tathā sādhyās tatrāsan parisaṃsthitāḥ
अश्विनु वसवश् चाष्टु मरुतश् च महाबलाः
विश्वे देवास् तथा साध्यास् तत्रासन् परिसंस्थिताः
60
karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ
kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ
कर्कोटको 'थ शेषश् च वासुकिश् च भुजंगमः
कच्छपश् चापकुण्डश् च तक्षकश् च महोरगः
61
āyayus tejasā yuktā mahākrodhā mahābalāḥ
ete cānye ca bahavas tatra nāgā vyavasthitāḥ
आययुस् तेजसा युक्ता महाक्रोधा महाबलाः
एते चान्ये च बहवस् तत्र नागा व्यवस्थिताः
62
tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsita dhvajaḥ
aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ
तार्क्ष्यश् चारिष्टनेमिश् च गरुडश् चासित ध्वजः
अरुणश् चारुणिश् चैव वैनतेया व्यवस्थिताः
63
tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ
adhikāṃ sma tato vṛttim avartan pāṇḍavān prati
तद् दृष्ट्वा महद् आश्चर्यं विस्मिता मुनिसत्तमाः
अधिकां स्म ततो वृत्तिम् अवर्तन् पाण्डवान् प्रति
64
pāṇḍus tu punar evaināṃ putra lobhān mahāyaśāḥ
prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt
पाण्डुस् तु पुनर् एवैनां पुत्र लोभान् महायशाः
प्राहिणोद् दर्शनीयाङ्गीं कुन्ती त्व् एनम् अथाब्रवीत्
65
nātaś caturthaṃ prasavam āpatsv api vadanty uta
ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet
नातश् चतुर्थं प्रसवम् आपत्स्व् अपि वदन्त्य् उत
अतः परं चारिणी स्यात् पञ्चमे बन्धकी भवेत्