1
[v]
evam uktas tayā rājā tāṃ devīṃ punar abravīt
dharmavid dharmasaṃyuktam idaṃ vacanam uttamam
[व्]
एवम् उक्तस् तया राजा तां देवीं पुनर् अब्रवीत्
धर्मविद् धर्मसंयुक्तम् इदं वचनम् उत्तमम्
2
evam etat purā kunti vyuṣitāśvaś cakāra ha
yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ
एवम् एतत् पुरा कुन्ति व्युषिताश्वश् चकार ह
यथा त्वयोक्तं कल्याणि स ह्य् आसीद् अमरोपमः
3
atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me
purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ
अथ त्व् इमं प्रवक्ष्यामि धर्मं त्व् एतं निबोध मे
पुराणम् ऋषिभिर् दृष्टं धर्मविद्भिर् महात्मभिः
4
anāvṛtāḥ kila purā striya āsan varānane
kāmacāravihāriṇyaḥ svatantrāś cārulocane
अनावृताः किल पुरा स्त्रिय आसन् वरानने
कामचारविहारिण्यः स्वतन्त्राश् चारुलोचने
5
tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn
nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat
तासां व्युच्चरमाणानां कुमारात् सुभगे पतीन्
नाधर्मो 'भूद् वरारोहे स हि धर्मः पुराभवत्
6
taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ
adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ
तं चैव धर्मं पुराणं तिर्यग्योनिगताः प्रजाः
अद्याप्य् अनुविधीयन्ते कामद्वेषविवर्जिताः
पुराणदृष्टो धर्मो 'यं पूज्यते च महर्षिभिः
7
uttareṣu ca rambhoru kuruṣv adyāpi vartate
strīṇām anugraha karaḥ sa hi dharmaḥ sanātanaḥ
उत्तरेषु च रम्भोरु कुरुष्व् अद्यापि वर्तते
स्त्रीणाम् अनुग्रह करः स हि धर्मः सनातनः
8
asmiṃs tu loke nacirān maryādeyaṃ śucismite
sthāpitā yena yasmāc ca tan me vistarataḥ śṛṇu
अस्मिंस् तु लोके नचिरान् मर्यादेयं शुचिस्मिते
स्थापिता येन यस्माच् च तन् मे विस्तरतः शृणु
9
babhūvoddālako nāma maharṣir iti naḥ śrutam
śvetaketur iti khyātaḥ putras tasyābhavan muniḥ
बभूवोद्दालको नाम महर्षिर् इति नः श्रुतम्
श्वेतकेतुर् इति ख्यातः पुत्रस् तस्याभवन् मुनिः
10
maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ śrutam
kopāt kamalapatrākṣi yadarthaṃ tan nibodha me
मर्यादेयं कृता तेन मानुषेष्व् इति नः श्रुतम्
कोपात् कमलपत्राक्षि यदर्थं तन् निबोध मे
11
śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ
jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः
जग्राह ब्राह्मणः पाणु गच्छाव इति चाब्रवीत्
12
ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā
mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva
ऋषिपुत्रस् ततः कोपं चकारामर्षितस् तदा
मातरं तां तथा दृष्ट्वा नीयमानां बलाद् इव
13
kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha
mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुम् उवाच ह
मा तात कोपं कार्षीस् त्वम् एष धर्मः सनातनः
14
anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi
yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ
अनावृता हि सर्वेषां वर्णानाम् अङ्गना भुवि
यथा गावः स्थितास् तात स्वे स्वे वर्णे तथा प्रजाः
15
ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame
cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi
ऋषिपुत्रो 'थ तं धर्मं श्वेतकेतुर् न चक्षमे
चकार चैव मर्यादाम् इमां स्त्रीपुंसयोर् भुवि
16
mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu
tadā prabhṛti maryādā sthiteyam iti naḥ śrutam
मानुषेषु महाभागे न त्व् एवान्येषु जन्तुषु
तदा प्रभृति मर्यादा स्थितेयम् इति नः श्रुतम्
17
vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam
bhrūṇa hatyā kṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम्
भ्रूण हत्या कृतं पापं भविष्यत्य् असुखावहम्
18
bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm
pativratām etad eva bhavitā pātakaṃ bhuvi
भार्यां तथा व्युच्चरतः कुमारीं ब्रह्मचारिणीम्
पतिव्रताम् एतद् एव भविता पातकं भुवि
19
patyā niyuktā yā caiva patny apatyārtham eva ca
na kariṣyati tasyāś ca bhaviṣyaty etad eva hi
पत्या नियुक्ता या चैव पत्न्य् अपत्यार्थम् एव च
न करिष्यति तस्याश् च भविष्यत्य् एतद् एव हि
20
iti tena purā bhīru maryādā sthāpitā balāt
uddālakasya putreṇa dharmyā vai śvetaketunā
इति तेन पुरा भीरु मर्यादा स्थापिता बलात्
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना
21
saudāsena ca rambhoru niyuktāpatya janmani
madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam
सुदासेन च रम्भोरु नियुक्तापत्य जन्मनि
मदयन्ती जगामर्षिं वसिष्ठम् इति नः श्रुतम्
22
tasmāl lebhe ca sā putram aśmakaṃ nāma bhāminī
bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣatā
तस्माल् लेभे च सा पुत्रम् अश्मकं नाम भामिनी
भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षता
23
asmākam api te janma viditaṃ kamalekṣaṇe
kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye
अस्माकम् अपि ते जन्म विदितं कमलेक्षणे
कृष्णद्वैपायनाद् भीरु कुरूणां वंशवृद्धये
24
ata etāni sarvāṇi kāraṇāni samīkṣya vai
mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite
अत एतानि सर्वाणि कारणानि समीक्ष्य वै
ममैतद् वचनं धर्म्यं कर्तुम् अर्हस्य् अनिन्दिते
25
ṛtāv ṛtau rājaputri striyā bhartā yatavrate
nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ
ऋताव् ऋतु राजपुत्रि स्त्रिया भर्ता यतव्रते
नातिवर्तव्य इत्य् एवं धर्मं धर्मविदो विदुः
26
śeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati
dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate
शेषेष्व् अन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति
धर्मम् एतं जनाः सन्तः पुराणं परिचक्षते
27
bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā
yad brūyāt tat tathā kāryam iti dharmavido viduḥ
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यम् एव वा
यद् ब्रूयात् तत् तथा कार्यम् इति धर्मविदो विदुः
28
viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam
yathāham anavadyāṅgi putradarśanalālasaḥ
विशेषतः पुत्रगृद्धी हीनः प्रजननात् स्वयम्
यथाहम् अनवद्याङ्गि पुत्रदर्शनलालसः
29
tathā raktāṅguli talaḥ padmapatra nibhaḥ śubhe
prasādārthaṃ mayā te 'yaṃ śirasy abhyudyato 'ñjaliḥ
तथा रक्ताङ्गुलि तलः पद्मपत्र निभः शुभे
प्रसादार्थं मया ते 'यं शिरस्य् अभ्युद्यतो 'ञ्जलिः
30
manniyogāt sukeśānte dvijātes tapasādhikāt
putrān guṇasamāyuktān utpādayitum arhasi
tvatkṛte 'haṃ pṛthuśroṇigaccheyaṃ putriṇāṃ gatim
मन्नियोगात् सुकेशान्ते द्विजातेस् तपसाधिकात्
पुत्रान् गुणसमायुक्तान् उत्पादयितुम् अर्हसि
त्वत्कृते 'हं पृथुश्रोणिगच्छेयं पुत्रिणां गतिम्
31
evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam
pratyuvāca varārohā bhartuḥ priyahite ratā
एवम् उक्ता ततः कुन्ती पाण्डुं परपुरंजयम्
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता
32
pitṛveśmany ahaṃ bālā niyuktātithi pūjane
ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam
पितृवेश्मन्य् अहं बाला नियुक्तातिथि पूजने
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्
33
nigūḍha niścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
tam ahaṃ saṃśitātmānaṃ sarvayajñair atoṣayam
निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः
तम् अहं संशितात्मानं सर्वयज्ञैर् अतोषयम्
34
sa me 'bhicāra saṃyuktam ācaṣṭa bhagavān varam
mantragrāmaṃ ca me prādād abravīc caiva mām idam
स मे 'भिचार संयुक्तम् आचष्ट भगवान् वरम्
मन्त्रग्रामं च मे प्रादाद् अब्रवीच् चैव माम् इदम्
35
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
akāmo vā sakāmo vā sa te vaśam upaiṣyati
यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि
अकामो वा सकामो वा स ते वशम् उपैष्यति
36
ity uktāhaṃ tadā tena pitṛveśmani bhārata
brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ
इत्य् उक्ताहं तदा तेन पितृवेश्मनि भारत
ब्राह्मणेन वचस् तथ्यं तस्य कालो 'यम् आगतः
37
anujñātā tvayā devam āhvayeyam ahaṃ nṛpa
tena mantreṇa rājarṣe yathā syān nau prajā vibho
अनुज्ञाता त्वया देवम् आह्वयेयम् अहं नृप
तेन मन्त्रेण राजर्षे यथा स्यान् नु प्रजा विभो
38
āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara
tvatto 'nujñā pratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर
त्वत्तो 'नुज्ञा प्रतीक्षां मां विद्ध्य् अस्मिन् कर्मणि स्थिताम्
39
[p]
adyaiva tvaṃ varārohe prayatasva yathāvidhi
dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk
[प्]
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि
धर्मम् आवाहय शुभे स हि देवेषु पुण्यभाक्
40
adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana
lokaś cāyaṃ varārohe dharmo 'yam iti maṃsyate
अधर्मेण न नो धर्मः संयुज्येत कथं चन
लोकश् चायं वरारोहे धर्मो 'यम् इति मंस्यते
41
dhārmikaś ca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ
dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ
धार्मिकश् च कुरूणां स भविष्यति न संशयः
दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः
42
tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite
upacārābhicārābhyāṃ dharmam ārādhayasva vai
तस्माद् धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते
उपचाराभिचाराभ्यां धर्मम् आराधयस्व वै