1
[v]
evam uktā mahārāja kuntī pāṇḍum abhāṣata
kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim
[व्]
एवम् उक्ता महाराज कुन्ती पाण्डुम् अभाषत
कुरूणाम् ऋषभं वीरं तदा भूमिपतिं पतिम्
2
na mām arhasi dharmajña vaktum evaṃ kathaṃ cana
dharmapatnīm abhiratāṃ tvayi rājīvalocana
न माम् अर्हसि धर्मज्ञ वक्तुम् एवं कथं चन
धर्मपत्नीम् अभिरतां त्वयि राजीवलोचन
3
tvam eva tu mahābāho mayy apatyāni bhārata
vīra vīryopapannāni dharmato janayiṣyasi
त्वम् एव तु महाबाहो मय्य् अपत्यानि भारत
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि
4
svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā
apatyāya ca māṃ gaccha tvam eva kurunandana
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया
अपत्याय च मां गच्छ त्वम् एव कुरुनन्दन
5
na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvadṛte naram
tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ
न ह्य् अहं मनसाप्य् अन्यं गच्छेयं त्वदृते नरम्
त्वत्तः प्रतिविशिष्टश् च को 'न्यो 'स्ति भुवि मानवः
6
imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām
pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham
इमां च तावद् धर्म्यां त्वं पुराणीं शृणु मे कथाम्
परिश्रुतां विशालाक्ष कीर्तयिष्यामि याम् अहम्
7
vyuṣitāśva iti khyāto babhūva kila pārthivaḥ
purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः
पुरा परमधर्मिष्ठः पूरोर् वंशविवर्धनः
8
tasmiṃś ca yajamāne vai dharmātmani mahātmani
upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ
तस्मिंश् च यजमाने वै धर्मात्मनि महात्मनि
उपागमंस् ततो देवाः सेन्द्राः सह महर्षिभिः
9
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ
अमाद्यद् इन्द्रः सोमेन दक्षिणाभिर् द्विजातयः
व्युषिताश्वस्य राजर्षेस् ततो यज्ञे महात्मनः
10
vyuṣitāśvas tato rājann ati martyān vyarocata
sarvabhūtāny ati yathā tapanaḥ śiśirātyaye
व्युषिताश्वस् ततो राजन्न् अति मर्त्यान् व्यरोचत
सर्वभूतान्य् अति यथा तपनः शिशिरात्यये
11
sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ
prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat
स विजित्य गृहीत्वा च नृपतीन् राजसत्तमः
प्राच्यान् उदीच्यान् मध्यांश् च दक्षिणात्यान् अकालयत्
12
aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān
babhūva sa hi rājendro daśanāgabalānvitaḥ
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्
बभूव स हि राजेन्द्रो दशनागबलान्वितः
13
apy atra gāthāṃ gāyanti ye purāṇavido janāḥ
vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām
apālayat sarvavarṇān pitā putrān ivaurasān
अप्य् अत्र गाथां गायन्ति ये पुराणविदो जनाः
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम्
अपालयत् सर्ववर्णान् पिता पुत्रान् इवुरसान्
14
yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam
anantaratnāny ādāya ājahāra mahākratūn
suṣāva ca bahūn somān somasaṃsthās tatāna ca
यजमानो महायज्ञैर् ब्राह्मणेभ्यो ददु धनम्
अनन्तरत्नान्य् आदाय आजहार महाक्रतून्
सुषाव च बहून् सोमान् सोमसंस्थास् ततान च
15
āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā
bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi
आसीत् काक्षीवती चास्य भार्या परमसंमता
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि
16
kāmayām āsatus tau tu parasparam iti śrutiḥ
sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata
कामयाम् आसतुस् तु तु परस्परम् इति श्रुतिः
स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत
17
tenācireṇa kālena jagāmāstam ivāṃśumān
tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā
तेनाचिरेण कालेन जगामास्तम् इवांशुमान्
तस्मिन् प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता
18
aputrā puruṣavyāghra vilalāpeti naḥ śrutam
bhadrā paramaduḥkhārtā tan nibodha narādhipa
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्
भद्रा परमदुःखार्ता तन् निबोध नराधिप
19
nārī paramadharmajña sarvā putra vinākṛtā
patiṃ vinā jīvati yā na sā jīvati duḥkhitā
नारी परमधर्मज्ञ सर्वा पुत्र विनाकृता
पतिं विना जीवति या न सा जीवति दुःखिता
20
patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriya puṃgava
tvadgatiṃ gantum icchāmi prasīdasva nayasva mām
पतिं विना मृतं श्रेयो नार्याः क्षत्रिय पुंगव
त्वद्गतिं गन्तुम् इच्छामि प्रसीदस्व नयस्व माम्
21
tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe
prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām
त्वया हीना क्षणम् अपि नाहं जीवितुम् उत्सहे
प्रसादं कुरु मे राजन्न् इतस् तूर्णं नयस्व माम्
22
pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca
tvām ahaṃ naraśārdūla gacchantam anivartinam
पृष्ठतो 'नुगमिष्यामि समेषु विषमेषु च
त्वाम् अहं नरशार्दूल गच्छन्तम् अनिवर्तिनम्
23
chāyevānapagā rājan satataṃ vaśavartinī
bhaviṣyāmi naravyāghra nityaṃ priyahite ratā
छायेवानपगा राजन् सततं वशवर्तिनी
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता
24
adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ
ādhayo 'bhibhaviṣyanti tvadṛte puṣkarekṣaṇa
अद्य प्रभृति मां राजन् कष्टा हृदयशोषणाः
आधयो 'भिभविष्यन्ति त्वदृते पुष्करेक्षण
25
abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ
saṃyogā viprayuktā vā pūrvadeheṣu pārthiva
अभाग्यया मया नूनं वियुक्ताः सहचारिणः
संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव
26
tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam
duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvad viprayogajam
तद् इदं कर्मभिः पापैः पूर्वदेहेषु संचितम्
दुःखं माम् अनुसंप्राप्तं राजंस् त्वद् विप्रयोगजम्
27
adya prabhṛty ahaṃ rājan kuśa prastaraśāyinī
bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā
अद्य प्रभृत्य् अहं राजन् कुश प्रस्तरशायिनी
भविष्याम्य् असुखाविष्टा त्वद्दर्शनपरायणा
28
darśayasva naravyāghra sādhu mām asukhānvitām
dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara
दर्शयस्व नरव्याघ्र साधु माम् असुखान्विताम्
दीनाम् अनाथां कृपणां विलपन्तीं नरेश्वर
29
evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ
taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः
तं शवं संपरिष्वज्य वाक् किलान्तर्हिताब्रवीत्
30
uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava
janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव
जनयिष्याम्य् अपत्यानि त्वय्य् अहं चारुहासिनि
31
ātmīye ca varārohe śayanīye caturdaśīm
aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha
आत्मीये च वरारोहे शयनीये चतुर्दशीम्
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह
32
evam uktā tu sā devī tathā cakre pativratā
yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā
एवम् उक्ता तु सा देवी तथा चक्रे पतिव्रता
यथोक्तम् एव तद् वाक्यं भद्रा पुत्रार्थिनी तदा
33
sā tena suṣuve devī śavena manujādhipa
trīñ śālvāṃś caturo madrān sutān bharatasattama
सा तेन सुषुवे देवी शवेन मनुजाधिप
त्रीञ् शाल्वांश् चतुरो मद्रान् सुतान् भरतसत्तम