1
[v]
tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān
siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ
[व्]
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्
सिद्धचारणसंघानां बभूव प्रियदर्शनः
2
śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ
svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata
शुश्रूषुर् अनहंवादी संयतात्मा जितेन्द्रियः
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत
3
keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā
ṛṣayas tv apare cainaṃ putravat paryapālayan
केषां चिद् अभवद् भ्राता केषां चिद् अभवत् सखा
ऋषयस् त्व् अपरे चैनं पुत्रवत् पर्यपालयन्
4
sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ
brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha
स तु कालेन महता प्राप्य निष्कल्मषं तपः
ब्रह्मर्षिसदृशः पाण्डुर् बभूव भरतर्षभ
5
svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ
pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ
upary upari gacchantaḥ śailarājam udaṅmukhāḥ
स्वर्गपारं तितीर्षन् स शतशृङ्गाद् उदङ्मुखः
प्रतस्थे सह पत्नीभ्याम् अब्रुवंस् तत्र तापसाः
उपर्य् उपरि गच्छन्तः शैलराजम् उदङ्मुखाः
6
dṛṣṭavanto girer asya durgān deśān bahūn vayam
ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā
दृष्टवन्तो गिरेर् अस्य दुर्गान् देशान् बहून् वयम्
आक्रीडभूतान् देवानां गन्धर्वाप्सरसां तथा
7
udyānāni kuberasya samāni viṣamāṇi ca
mahānadī nitambāṃś ca durgāṃś ca girigahvarān
उद्यानानि कुबेरस्य समानि विषमाणि च
महानदी नितम्बांश् च दुर्गांश् च गिरिगह्वरान्
8
santi nityahimā deśā nirvṛkṣa mṛgapakṣiṇaḥ
santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ
सन्ति नित्यहिमा देशा निर्वृक्ष मृगपक्षिणः
सन्ति के चिन् महावर्षा दुर्गाः के चिद् दुरासदाः
9
atikrāmen na pakṣī yān kuta evetare mṛgāḥ
vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ
अतिक्रामेन् न पक्षी यान् कुत एवेतरे मृगाः
वायुर् एको 'तिगाद् यत्र सिद्धाश् च परमर्षयः
10
gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime
na sīdetām aduḥkhārhe mā gamo bharatarṣabha
गच्छन्त्यु शैलराजे 'स्मिन् राजपुत्र्यु कथं त्व् इमे
न सीदेताम् अदुःखार्हे मा गमो भरतर्षभ
11
[p]
aprajasya mahābhāgā na dvāraṃ paricakṣate
svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ
[प्]
अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तो 'हम् अप्रजस् तद् ब्रवीमि वः
12
ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi
pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ
ऋणैश् चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि
पितृदेवर्षिमनुजदेयैः शतसहस्रशः
13
etāni tu yathākālaṃ yo na budhyati mānavaḥ
na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam
एतानि तु यथाकालं यो न बुध्यति मानवः
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्
14
yajñaiś ca devān prīṇāti svādhyāyatapasā munīn
putraiḥ śrāddhaiś pitṝṃś cāpi ānṛśaṃsyena mānavān
यज्ञैश् च देवान् प्रीणाति स्वाध्यायतपसा मुनीन्
पुत्रैः श्राद्धैश् पितঘंश् चापि आनृशंस्येन मानवान्
15
ṛṣideva manuṣyāṇāṃ parimukto 'smi dharmataḥ
pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ
ऋषिदेव मनुष्याणां परिमुक्तो 'स्मि धर्मतः
पित्र्याद् ऋणाद् अनिर्मुक्तस् तेन तप्ये तपोधनाः
16
dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ
iha tasmāt prajā hetoḥ prajāyante narottamāḥ
देहनाशे ध्रुवो नाशः पितঘणाम् एष निश्चयः
इह तस्मात् प्रजा हेतोः प्रजायन्ते नरोत्तमाः
17
yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā
tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā
यथैवाहं पितुः क्षेत्रे सृष्टस् तेन महात्मना
तथैवास्मिन् मम क्षेत्रे कथं वै संभवेत् प्रजा
18
[tāpasāh]
asti vai tava dharmātman vidma devopamaṃ śubham
apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā
[तापसाह्]
अस्ति वै तव धर्मात्मन् विद्म देवोपमं शुभम्
अपत्यम् अनघं राजन् वयं दिव्येन चक्षुषा
19
daivadiṣṭaṃ naravyāghra karmaṇehopapādaya
akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलम् अव्यग्रो विन्दते बुद्धिमान् नरः
20
tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi
apatyaṃ guṇasaṃpannaṃ labdhvā prītim apāpsyasi
तस्मिन् दृष्टे फले तात प्रयत्नं कर्तुम् अर्हसि
अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिम् अपाप्स्यसि
21
[v]
tac chrutvā tāpasa vacaḥ pāṇḍuś cintāparo 'bhavat
ātmano mṛgaśāpena jānann upahatāṃ kriyām
[व्]
तच् छ्रुत्वा तापस वचः पाण्डुश् चिन्तापरो 'भवत्
आत्मनो मृगशापेन जानन्न् उपहतां क्रियाम्
22
so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm
apatyotpādane yogam āpadi prasamarthayan
सो 'ब्रवीद् विजने कुन्तीं धर्मपत्नीं यशस्विनीम्
अपत्योत्पादने योगम् आपदि प्रसमर्थयन्
23
apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā
iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता
इति कुन्ति विदुर् धीराः शाश्वतं धर्मम् आदितः
24
iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ
sarvam evānapatyasya na pāvanam ihocyate
इष्टं दत्तं तपस् तप्तं नियमश् च स्वनुष्ठितः
सर्वम् एवानपत्यस्य न पावनम् इहोच्यते
25
so 'ham evaṃ viditvaitat prapaśyāmi śucismite
anapatyaḥ śubhāṁl lokān nāvāpsyāmīti cintayan
सो 'हम् एवं विदित्वैतत् प्रपश्यामि शुचिस्मिते
अनपत्यः शुभाṁल् लोकान् नावाप्स्यामीति चिन्तयन्
26
mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ
nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā
मृगाभिशापान् नष्टं मे प्रजनं ह्य् अकृतात्मनः
नृशंसकारिणो भीरु यथैवोपहतं तथा
27
ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane
ṣaḍ evābandhu dāyādāḥ putrās tāñ śṛṇu me pṛthe
इमे वै बन्धुदायादाः षट् पुत्रा धर्मदर्शने
षड् एवाबन्धु दायादाः पुत्रास् ताञ् शृणु मे पृथे
28
svayaṃ jātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ
paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate
स्वयं जातः प्रणीतश् च परिक्रीतश् च यः सुतः
पुनर्भवश् च कानीनः स्वैरिण्यां यश् च जायते
29
dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ
sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ
दत्तः क्रीतः कृत्रिमश् च उपगच्छेत् स्वयं च यः
सहोढो जातरेताश् च हीनयोनिधृतश् च यः
30
pūrvapūrvatamābhāve matvā lipseta vai sutam
uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम्
उत्तमाद् अवराः पुंसः काङ्क्षन्ते पुत्रम् आपदि
31
apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ
ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः
आत्मशुक्राद् अपि पृथे मनुः स्वायम्भुवो 'ब्रवीत्
32
tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam
sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini
तस्मात् प्रहेष्याम्य् अद्य त्वां हीनः प्रजननात् स्वयम्
सदृशाच् छ्रेयसो वा त्वं विद्ध्य् अपत्यं यशस्विनि
33
śṛṇu kunti kathāṃ cemāṃ śāra daṇḍāyanīṃ prati
yā vīra patnī gurubhir niyuktāpatya janmani
शृणु कुन्ति कथां चेमां शार दण्डायनीं प्रति
या वीर पत्नी गुरुभिर् नियुक्तापत्य जन्मनि
34
puṣpeṇa prayatā snātā niśi kunti catuṣpathe
varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवने 'नलम्
35
karmaṇy avasite tasmin sā tenaiva sahāvasat
tatra trīñ janayām āsa durjayādīn mahārathān
कर्मण्य् अवसिते तस्मिन् सा तेनैव सहावसत्
तत्र त्रीञ् जनयाम् आस दुर्जयादीन् महारथान्