1
[vai]
taṃ vyatītam atikramya rājā svam iva bāndhavam
sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ
[वै]
तं व्यतीतम् अतिक्रम्य राजा स्वम् इव बान्धवम्
सभार्यः शोकदुःखार्तः पर्यदेवयद् आतुरः
2
[pāṇḍu]
satām api kule jātāḥ karmaṇā bata durgatim
prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ
[पाण्डु]
सताम् अपि कुले जाताः कर्मणा बत दुर्गतिम्
प्राप्नुवन्त्य् अकृतात्मानः कामजालविमोहिताः
3
śaśvad dharmātmanā jāto bāla eva pitā mama
jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam
शश्वद् धर्मात्मना जातो बाल एव पिता मम
जीवितान्तम् अनुप्राप्तः कामात्मैवेति नः श्रुतम्
4
tasya kāmātmanaḥ kṣetre rājñaḥ saṃyata vāg ṛṣiḥ
kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat
तस्य कामात्मनः क्षेत्रे राज्ञः संयत वाग् ऋषिः
कृष्णद्वैपायनः साक्षाद् भगवान् माम् अजीजनत्
5
tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā
tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा
त्यक्तस्य देवैर् अनयान् मृगयायां दुरात्मनः
6
mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat
suvṛttim anuvartiṣye tām ahaṃ pitur avyayām
atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam
मोक्षम् एव व्यवस्यामि बन्धो हि व्यसनं महत्
सुवृत्तिम् अनुवर्तिष्ये ताम् अहं पितुर् अव्ययाम्
अतीव तपसात्मानं योजयिष्याम्य् असंशयम्
7
tasmād eko 'ham ekāham ekaikasmin vanaspatau
caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām
तस्माद् एको 'हम् एकाहम् एकैकस्मिन् वनस्पतु
चरन् भैक्षं मुनिर् मुण्डश् चरिष्यामि महीम् इमाम्
8
pāṃsunā samavacchannaḥ śūnyāgāra pratiśrayaḥ
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
पांसुना समवच्छन्नः शून्यागार प्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
9
na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ
nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ
न शोचन् न प्रहृष्यंश् च तुल्यनिन्दात्मसंस्तुतिः
निराशीर् निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः
10
na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
prasannavadano nityaṃ sarvabhūtahite rataḥ
न चाप्य् अवहसन् कं चिन् न कुर्वन् भ्रुकुटीं क्व चित्
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः
11
jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham
svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati
जङ्गमाजङ्गमं सर्वम् अविहिंसंश् चतुर्विधम्
स्वासु प्रजास्व् इव सदा समः प्राणभृतां प्रति
12
ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca
asaṃbhave vā bhaikṣasya carann anaśanāny api
एककालं चरन् भैक्षं कुलानि द्वे च पञ्च च
असंभवे वा भैक्षस्य चरन्न् अनशनान्य् अपि
13
alpam alpaṃ yathā bhojyaṃ pūrvalābhena jātucit
nityaṃ nāticaraṁl lābhe alābhe sapta pūrayan
अल्पम् अल्पं यथा भोज्यं पूर्वलाभेन जातुचित्
नित्यं नातिचरṁल् लाभे अलाभे सप्त पूरयन्
14
vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ
वास्यैकं तक्षतो बाहुं चन्दनेनैकम् उक्षतः
नाकल्याणं न कल्याणं प्रध्यायन्न् उभयोस् तयोः
15
na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan
न जिजीविषुवत् किं चिन् न मुमूर्षुवद् आचरन्
मरणं जीवितं चैव नाभिनन्दन् न च द्विषन्
16
yāḥ kāś cij jīvatā śakyāḥ kartum abhyudaya kriyāḥ
tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ
याः काश् चिज् जीवता शक्याः कर्तुम् अभ्युदय क्रियाः
ताः सर्वाः समतिक्रम्य निमेषादिष्व् अवस्थितः
17
tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ
saṃparityakta dharmātmā sunirṇiktātma kalmaṣaḥ
तासु सर्वास्व् अवस्थासु त्यक्तसर्वेन्द्रियक्रियः
संपरित्यक्त धर्मात्मा सुनिर्णिक्तात्म कल्मषः
18
nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ
na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्य चित् तिष्ठन् सधर्मा मातरिश्वनः
19
etayā satataṃ vṛttyā carann evaṃ prakārayā
dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
एतया सततं वृत्त्या चरन्न् एवं प्रकारया
देहं संधारयिष्यामि निर्भयं मार्गम् आस्थितः
20
nāhaṃ śvā carite mārge avīrya kṛpaṇocite
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
नाहं श्वा चरिते मार्गे अवीर्य कृपणोचिते
स्वधर्मात् सततापेते रमेयं वीर्यवर्जितः
21
satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇa cakṣuṣā
upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi
सत्कृतो 'सक्तृतो वापि यो 'न्यां कृपण चक्षुषा
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि
22
[v]
evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ
avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata
[व्]
एवम् उक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत
23
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
āryā satyavatī bhīṣmas te ca rājapurohitāḥ
कुसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः
आर्या सत्यवती भीष्मस् ते च राजपुरोहिताः
24
brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ
pauravṛddhāś ca ye tatra nivasanty asmad āśrayāḥ
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam
ब्राह्मणाश् च महात्मानः सोमपाः संशितव्रताः
पुरवृद्धाश् च ये तत्र निवसन्त्य् अस्मद् आश्रयाः
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्
25
niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ
tat samaṃ vacanaṃ kuntī mādrī ca samabhāṣatām
निशम्य वचनं भर्तुर् वनवासे धृतात्मनः
तत् समं वचनं कुन्ती माद्री च समभाषताम्
26
anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabhaḥ
āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat
tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ
अन्ये 'पि ह्य् आश्रमाः सन्ति ये शक्या भरतर्षभः
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत्
त्वम् एव भविता सार्थः स्वर्गस्यापि न संशयः
27
praṇidhāyendriya grāmaṃ bhartṛlokaparāyaṇe
tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ
प्रणिधायेन्द्रिय ग्रामं भर्तृलोकपरायणे
त्यक्तकामसुखे ह्य् आवां तप्स्यावो विपुलं तपः
28
yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate
adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः
29
[p]
yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam
svavṛttim anuvartiṣye tām ahaṃ pitur avyayām
[प्]
यदि व्यवसितं ह्य् एतद् युवयोर् धर्मसंहितम्
स्ववृत्तिम् अनुवर्तिष्ये ताम् अहं पितुर् अव्ययाम्
30
tyaktagrāmya sukhācāras tapyamāno mahat tapaḥ
valkalī phalamūlāśī cariṣyāmi mahāvane
त्यक्तग्राम्य सुखाचारस् तप्यमानो महत् तपः
वल्कली फलमूलाशी चरिष्यामि महावने
31
agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan
kṛśaḥ parimitārāhaś cīracarma jaṭādharaḥ
अग्निं जुह्वन्न् उभु कालाव् उभु कालाव् उपस्पृशन्
कृशः परिमिताराहश् चीरचर्म जटाधरः
32
śītavātātapa sahaḥ kṣutpipāsāśramānvitaḥ
tapasā duścareṇedaṃ śarīram upaśoṣayan
शीतवातातप सहः क्षुत्पिपासाश्रमान्वितः
तपसा दुश्चरेणेदं शरीरम् उपशोषयन्
33
ekāntaśīlī vimṛśan pakvāpakvena vartayan
pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan
एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन्
पितঘन् देवांश् च वन्येन वाग्भिर् अद्भिश् च तर्पयन्
34
vānaprasthajanasyāpi darśanaṃ kulavāsinām
nāpriyāṇy ācaraj jātu kiṃ punar grāmavāsinām
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
नाप्रियाण्य् आचरज् जातु किं पुनर् ग्रामवासिनाम्
35
evam āraṇya śāstrāṇām ugram ugrataraṃ vidhim
kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt
एवम् आरण्य शास्त्राणाम् उग्रम् उग्रतरं विधिम्
काङ्क्षमाणो 'हम् आसिष्ये देहस्यास्य समापनात्
36
[v]
ity evam uktvā bhārye te rājā kauravavaṃśajaḥ
tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca
vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca
[व्]
इत्य् एवम् उक्त्वा भार्ये ते राजा कुरववंशजः
ततश् चूडामणिं निष्कम् अङ्गदे कुण्डलानि च
वासांसि च महार्हाणि स्त्रीणाम् आभरणानि च
37
pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata
gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनर् अभाषत
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम्
38
arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām
pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्
प्रतस्थे सर्वम् उत्सृज्य सभार्यः कुरुपुंगवः
39
tatas tasyānuyātrāṇi te caiva paricārakāḥ
śrutvā bharata siṃhasya vividhāḥ karuṇā giraḥ
bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ
ततस् तस्यानुयात्राणि ते चैव परिचारकाः
श्रुत्वा भरत सिंहस्य विविधाः करुणा गिरः
भीमम् आर्तस्वरं कृत्वा हाहेति परिचुक्रुशुः
40
uṣṇam aśruvimuñcantas taṃ vihāya mahīpatim
yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tad vacaḥ
उष्णम् अश्रुविमुञ्चन्तस् तं विहाय महीपतिम्
ययुर् नागपुरं तूर्णं सर्वम् आदाय तद् वचः
41
śrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane
dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata
श्रुत्वा च तेभ्यस् तत् सर्वं यथावृत्तं महावने
धृतराष्ट्रो नरश्रेष्ठः पाण्डुम् एवान्वशोचत
42
rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ
jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim
राजपुत्रस् तु कुरव्यः पाण्डुर् मूलफलाशनः
जगाम सह भार्याभ्यां ततो नागसभं गिरिम्
43
sa caitraratham āsādya vāriṣeṇam atītya ca
himavantam atikramya prayayau gandhamādanam
स चैत्ररथम् आसाद्य वारिषेणम् अतीत्य च
हिमवन्तम् अतिक्रम्य प्रययु गन्धमादनम्
44
rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ
uvāsa sa tadā rājā sameṣu viṣameṣu ca
रक्ष्यमाणो महाभूतैः सिद्धैश् च परमर्षिभिः
उवास स तदा राजा समेषु विषमेषु च