1
[du]
sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ
bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ
[दु]
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः
भृशं संशितवाक् तात तपोबलसमन्वितः
2
sa mayā krīḍatā bālye kṛtvā tārṇam athoragam
agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai
स मया क्रीडता बाल्ये कृत्वा तार्णम् अथोरगम्
अग्निहोत्रे प्रसक्तः सन् भीषितः प्रमुमोह वै
3
labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ
nirdahann iva kopena satyavāk saṃśitavrataḥ
लब्ध्वा च स पुनः संज्ञां माम् उवाच तपोधनः
निर्दहन्न् इव कोपेन सत्यवाक् संशितव्रतः
4
yathā vīryas tvayā sarpaḥ kṛto 'yaṃ mad vibhīṣayā
tathā vīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi
यथा वीर्यस् त्वया सर्पः कृतो 'यं मद् विभीषया
तथा वीर्यो भुजंगस् त्वं मम कोपाद् भविष्यसि
5
tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana
bhṛśam udvignahṛdayas tam avocaṃ vanaukasam
तस्याहं तपसो वीर्यं जानमानस् तपोधन
भृशम् उद्विग्नहृदयस् तम् अवोचं वनुकसम्
6
prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ
sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā
प्रयतः संभ्रमाच् चैव प्राञ्जलिः प्रणतः स्थितः
सखेति हसतेदं ते नर्मार्थं वै कृतं मया
7
kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām
so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam
क्षन्तुम् अर्हसि मे ब्रह्मञ् शापो 'यं विनिवर्त्यताम्
सो 'थ माम् अब्रवीद् दृष्ट्वा भृशम् उद्विग्नचेतसम्
8
muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ
nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana
मुहुर् उष्णं विनिःश्वस्य सुसंभ्रान्तस् तपोधनः
नानृतं वै मया प्रोक्तं भवितेदं कथं चन
9
yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata
śrutvā ca hṛdi te vākyam idam astu tapodhana
यत् तु वक्ष्यामि ते वाक्यं शृणु तन् मे धृतव्रत
श्रुत्वा च हृदि ते वाक्यम् इदम् अस्तु तपोधन
10
utpatsyati rurur nāma pramater ātmajaḥ śuciḥ
taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva
उत्पत्स्यति रुरुर् नाम प्रमतेर् आत्मजः शुचिः
तं दृष्ट्वा शापमोक्षस् ते भविता नचिराद् इव
11
sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ
svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam
स त्वं रुरुर् इति ख्यातः प्रमतेर् आत्मजः शुचिः
स्वरूपं प्रतिलभ्याहम् अद्य वक्ष्यामि ते हितम्
12
ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ
tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit
अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः
तस्मात् प्राणभृतः सर्वान् न हिंस्याद् ब्राह्मणः क्व चित्
13
brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ
vedavedāṅgavit tāta sarvabhūtābhaya pradaḥ
ब्राह्मणः सुम्य एवेह जायतेति परा श्रुतिः
वेदवेदाङ्गवित् तात सर्वभूताभय प्रदः
14
ahiṃsā satyavacanaṃ kṣamā ceti viniścitam
brāhmaṇasya paro dharmo vedānāṃ dharaṇād api
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्
ब्राह्मणस्य परो धर्मो वेदानां धरणाद् अपि
15
kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava
daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam
क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव
दण्डधारणम् उग्रत्वं प्रजानां परिपालनम्
16
tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro
janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā
तद् इदं क्षत्रियस्यासीत् कर्म वै शृणु मे रुरो
जनमेजयस्य धर्मात्मन् सर्पाणां हिंसनं पुरा