1
[j]
kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ
amānuṣo mānuṣāṇāṃ bhavatā brahma vittama
[ज्]
कथितो धार्तराष्ट्राणाम् आर्षः संभव उत्तमः
अमानुषो मानुषाणां भवता ब्रह्म वित्तम
2
nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaśaḥ
tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya
नामधेयानि चाप्य् एषां कथ्यमानानि भागशः
त्वत्तः श्रुतानि मे ब्रह्मन् पाण्डवानां तु कीर्तय
3
te hi sarve mahātmāno devarājaparākramāḥ
tvayaivāṃśāvataraṇe deva bhāgāḥ prakīrtitāḥ
ते हि सर्वे महात्मानो देवराजपराक्रमाः
त्वयैवांशावतरणे देव भागाः प्रकीर्तिताः
4
tasmād icchāmy ahaṃ śrotum atimānuṣa karmaṇām
teṣām ājananaṃ sarvaṃ vaiśampāyana kīrtaya
तस्माद् इच्छाम्य् अहं श्रोतुम् अतिमानुष कर्मणाम्
तेषाम् आजननं सर्वं वैशम्पायन कीर्तय
5
[v]
rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite
vane maithuna kālasthaṃ dadarśa mṛgayūthapam
[व्]
राजा पाण्डुर् महारण्ये मृगव्यालनिषेविते
वने मैथुन कालस्थं ददर्श मृगयूथपम्
6
tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ
nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ
ततस् तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः
निर्बिभेद शरैस् तीक्ष्णैः पाण्डुः पञ्चभिर् आशुगैः
7
sa ca rājan mahātejā ṛṣiputras tapodhanaḥ
bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ
स च राजन् महातेजा ऋषिपुत्रस् तपोधनः
भार्यया सह तेजस्वी मृगरूपेण संगतः
8
saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram
kṣaṇena patito bhūmau vilalāpākulendriyaḥ
संसक्तस् तु तया मृग्या मानुषीम् ईरयन् गिरम्
क्षणेन पतितो भूमु विललापाकुलेन्द्रियः
9
[mṛga]
kāmamanyuparītāpi buddhyaṅga rahitāpi ca
varjayanti nṛśaṃsāni pāpeṣv abhiratā narāḥ
[मृग]
काममन्युपरीतापि बुद्ध्यङ्ग रहितापि च
वर्जयन्ति नृशंसानि पापेष्व् अभिरता नराः
10
na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ
vidhiparyāgatān arthān prajñā na pratipadyate
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः
विधिपर्यागतान् अर्थान् प्रज्ञा न प्रतिपद्यते
11
śaśvad dharmātmanāṃ mukhye kule jātasya bhārata
kāmalobhābhibhūtasya kathaṃ te calitā matiḥ
शश्वद् धर्मात्मनां मुख्ये कुले जातस्य भारत
कामलोभाभिभूतस्य कथं ते चलिता मतिः
12
[p]
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā
rājñāṃ mṛgana māṃ mohāt tvaṃ garhayitum arhasi
[प्]
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता
राज्ञां मृगन मां मोहात् त्वं गर्हयितुम् अर्हसि
13
acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate
sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase
अच्छद्मनामायया च मृगाणां वध इष्यते
स एव धर्मो राज्ञां तु तद् विद्वान् किं नु गर्हसे
14
agastyaḥ satram āsīnaś cacāra mṛgayām ṛṣiḥ
āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane
अगस्त्यः सत्रम् आसीनश् चचार मृगयाम् ऋषिः
आरण्यान् सर्वदैवत्यान् मृगान् प्रोक्ष्य महावने
15
pramāṇa dṛṣṭadharmeṇa katham asmān vigarhase
agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā
प्रमाण दृष्टधर्मेण कथम् अस्मान् विगर्हसे
अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता
16
[mṛga]
na ripūn vai samuddiśya vimuñcanti purā śarān
randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate
[मृग]
न रिपून् वै समुद्दिश्य विमुञ्चन्ति पुरा शरान्
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते
17
[p]
pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā
upāyair iṣubhis tīkṣṇaiḥ kasmān mṛgavigarhase
[प्]
प्रमत्तम् अप्रमत्तं वा विवृतं घ्नन्ति चुजसा
उपायैर् इषुभिस् तीक्ष्णैः कस्मान् मृगविगर्हसे
18
[m]
nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt
maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ
[म्]
नाहं घ्नन्तं मृगान् राजन् विगर्हे आत्मकारणात्
मैथुनं तु प्रतीक्ष्यं मे स्यात् त्वयेहानृशंसतः
19
sarvabhūtahite kāle sarvabhūtepsite tathā
ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane
puruṣārtha phalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam
सर्वभूतहिते काले सर्वभूतेप्सिते तथा
को हि विद्वान् मृगं हन्याच् चरन्तं मैथुनं वने
पुरुषार्थ फलं कान्तं यत् त्वया वितथं कृतम्
20
pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām
vaṃśe jātasya kauravya nānurūpam idaṃ tava
पुरवाणाम् ऋषीणां च तेषाम् अक्लिष्टकर्मणाम्
वंशे जातस्य कुरव्य नानुरूपम् इदं तव
21
nṛśaṃsaṃ karma sumahat sarvalokavigarhitam
asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata
नृशंसं कर्म सुमहत् सर्वलोकविगर्हितम्
अस्वर्ग्यम् अयशस्यं च अधर्मिष्ठं च भारत
22
strī bhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit
nārhas tvaṃ surasaṃkāśa kartum asvargyam īdṛśam
स्त्री भोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्
नार्हस् त्वं सुरसंकाश कर्तुम् अस्वर्ग्यम् ईदृशम्
23
tvayā nṛśaṃsakartāraḥ pāpācārāś ca mānavāḥ
nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ
त्वया नृशंसकर्तारः पापाचाराश् च मानवाः
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः
24
kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam
muniṃ mūlaphalāhāraṃ mṛgaveṣa dharaṃ nṛpa
vasamānam araṇyeṣu nityaṃ śama parāyaṇam
किं कृतं ते नरश्रेष्ठ निघ्नतो माम् अनागसम्
मुनिं मूलफलाहारं मृगवेष धरं नृप
वसमानम् अरण्येषु नित्यं शम परायणम्
25
tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃśayam
dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam
jīvitāntakaro bhāva evam evāgamiṣyati
त्वयाहं हिंसितो यस्मात् तस्मात् त्वाम् अप्य् असंशयम्
द्वयोर् नृशंसकर्तारम् अवशं काममोहितम्
जीवितान्तकरो भाव एवम् एवागमिष्यति
26
ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ
vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः
व्यपत्रपन् मनुष्याणां मृग्यां मैथुनम् आचरम्
27
mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane
na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ
mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने
न तु ते ब्रह्महत्येयं भविष्यत्य् अविजानतः
मृगरूपधरं हत्वा माम् एवं काममोहितम्
28
asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi
priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ
tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशम् एव हि
प्रियया सह संवासं प्राप्य कामविमोहितः
त्वम् अप्य् अस्याम् अवस्थायां प्रेतलोकं गमिष्यसि
29
antakāle ca saṃvāsaṃ yayā gantāsi kanyayā
pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam
bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati
अन्तकाले च संवासं यया गन्तासि कन्यया
प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम्
भक्त्या मतिमतां श्रेष्ठ सैव त्वाम् अनुयास्यति
30
vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāptitas tvayā
tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati
वर्तमानः सुखे दुःखं यथाहं प्राप्तितस् त्वया
तथा सुखं त्वां संप्राप्तं दुःखम् अभ्यागमिष्यति