1
[j]
jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
[ज्]
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो
धृतराष्ट्रस्य पुत्राणाम् आनुपूर्व्येण कीर्तय
2
[v]
duryodhano yuyutsuś ca rājan duḥśāsanas tathā
duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ
[व्]
दुर्योधनो युयुत्सुश् च राजन् दुःशासनस् तथा
दुःसहो दुःशलश् चैव जलसंधः समः सहः
3
vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
विन्दानुविन्दु दुर्धर्षः सुबाहुर् दुष्प्रधर्षणः
दुर्मर्षणो दुर्मुखश् च दुष्कर्णः कर्ण एव च
4
viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
citropacitrau citrākṣaś cāru citraḥ śarāsanaḥ
विविंशतिर् विकर्णश् च जलसंधः सुलोचनः
चित्रोपचित्रु चित्राक्षश् चारु चित्रः शरासनः
5
durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
ūrṇu nābhaḥ sunābhaś ca tathā nandopanandakau
दुर्मदो दुष्प्रगाहश् च विवित्सुर् विकटः समः
ऊर्णु नाभः सुनाभश् च तथा नन्दोपनन्दकु
6
senāpatiḥ suṣeṇaś ca kuṇḍodara mahodarau
citrabāṇaś citravarmā suvarmā durvimocanaḥ
सेनापतिः सुषेणश् च कुण्डोदर महोदरु
चित्रबाणश् चित्रवर्मा सुवर्मा दुर्विमोचनः
7
ayo bāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ
bhīmavego bhīmabalo balākī balavardhanaḥ
अयो बाहुर् महाबाहुश् चित्राङ्गश् चित्रकुण्डलः
भीमवेगो भीमबलो बलाकी बलवर्धनः
8
ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
उग्रायुधो भीमकर्मा कनकायुर् दृढायुधः
दृढवर्मा दृढक्षत्रः सोमकीर्तिर् अनूदरः
9
dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥ suvāk
ugraśravā aśvasenaḥ senānīr duṣparājayaḥ
दृढसंधो जरासंधः सत्यसंधः सदः सुवाक्
उग्रश्रवा अश्वसेनः सेनानीर् दुष्पराजयः
10
aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ
dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
अपराजितः पण्डितको विशालाक्षो दुरावरः
दृढहस्तः सुहस्तश् च वातवेगसुवर्चसु
11
ādityaketur bahv āśīnāgadantogra yāyinau
kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanur grahaḥ
आदित्यकेतुर् बह्व् आशीनागदन्तोग्र यायिनु
कवची निषङ्गी पाशी च दण्डधारो धनुर् ग्रहः
12
ugro bhīma ratho vīro vīrabāhur alolupaḥ
abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
उग्रो भीम रथो वीरो वीरबाहुर् अलोलुपः
अभयो रुद्रकर्मा च तथा दृढरथस् त्रयः
13
anādhṛṣyaḥ kuṇḍa bhedī virāvī dīrghalocanaḥ
dīrghabāhur mahābāhur vyūḍhorur kanakadhvajaḥ
अनाधृष्यः कुण्ड भेदी विरावी दीर्घलोचनः
दीर्घबाहुर् महाबाहुर् व्यूढोरुर् कनकध्वजः
14
kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
etad ekaśataṃ rājan kanyā caikā prakīrtitā
कुण्डाशी विरजाश् चैव दुःशला च शताधिका
एतद् एकशतं राजन् कन्या चैका प्रकीर्तिता
15
nāmadheyānupūrvyeṇa viddhi janma kramaṃ nṛpa
sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
नामधेयानुपूर्व्येण विद्धि जन्म क्रमं नृप
सर्वे त्व् अतिरथाः शूराः सर्वे युद्धविशारदाः
16
sarve vedavidaś caiva rājaśāstreṣu kovidāḥ
sarve saṃsargavidyāsu vidyābhijana śobhinaḥ
सर्वे वेदविदश् चैव राजशास्त्रेषु कोविदाः
सर्वे संसर्गविद्यासु विद्याभिजन शोभिनः
17
sarveṣām anurūpāś ca kṛtā dārā mahīpate
dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
सर्वेषाम् अनुरूपाश् च कृता दारा महीपते
धृतराष्ट्रेण समये समीक्ष्य विधिवत् तदा