1
[vai]
tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya
dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ
[वै]
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायाम् एकश् चापि शतात् परः
2
pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ
devebhyaḥ samapadyanta saṃtānāya kulasya vai
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः
देवेभ्यः समपद्यन्त संतानाय कुलस्य वै
3
[j]
kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama
kiyatā caiva kālena teṣām āyuś ca kiṃ param
[ज्]
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम
कियता चैव कालेन तेषाम् आयुश् च किं परम्
4
kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭra suto 'bhavat
kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm
ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata
कथं चैकः स वैश्यायां धृतराष्ट्र सुतो 'भवत्
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्
आनुकूल्ये वर्तमानां धृतराष्ट्रो 'त्यवर्तत
5
kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā
samutpannā daivatebhyaḥ pañca putrā mahārathāḥ
कथं च शप्तस्य सतः पाण्डोस् तेन महात्मना
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः
6
etad vidvan yathāvṛtthaṃ vistareṇa tapodhana
kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu
एतद् विद्वन् यथावृत्थं विस्तरेण तपोधन
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु
7
[v]
kṣuc chramābhipariglānaṃ dvaipāyanam upasthitam
toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau
[व्]
क्षुच् छ्रमाभिपरिग्लानं द्वैपायनम् उपस्थितम्
तोषयाम् आस गान्धारी व्यासस् तस्यै वरं ददु
8
sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ
tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt
सा वव्रे सदृशं भर्तुः पुत्राणां शतम् आत्मनः
ततः कालेन सा गर्भं धृतराष्ट्राद् अथाग्रहीत्
9
saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam
aprajā dhārayām āsa tatas tāṃ duḥkham āviśat
संवत्सरद्वयं तं तु गान्धारी गर्भम् आहितम्
अप्रजा धारयाम् आस ततस् तां दुःखम् आविशत्
10
śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam
udarasyātmanaḥ sthairyam upalabhyānvacintayat
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्
उदरस्यात्मनः स्थैर्यम् उपलभ्यान्वचिन्तयत्
11
ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः
सोदरं पातयाम् आस गान्धारी दुःखमूर्च्छिता
12
tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā
dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता
द्विवर्षसंभृतां कुक्षु ताम् उत्स्रष्टुं प्रचक्रमे
13
atha dvaipāyano jñātvā tvaritaḥ samupāgamat
tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्
तां स मांसमयीं पेशीं ददर्श जपतां वरः
14
tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam
sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye
ततो 'ब्रवीत् सुबलेयीं किम् इदं ते चिकीर्षितम्
सा चात्मनो मतं सत्यं शशंस परमर्षये
15
jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham
duḥkhena parameṇedam udaraṃ pātitaṃ mayā
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्
दुःखेन परमेणेदम् उदरं पातितं मया
16
śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā
iyaṃ ca me māṃsapeśī jātā putraśatāya vai
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा
इयं च मे मांसपेशी जाता पुत्रशताय वै
17
[vy]
evam etat saubaleyi naitaj jātv anyathā bhavet
vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
[व्य्]
एवम् एतत् सुबलेयि नैतज् जात्व् अन्यथा भवेत्
वितथं नोक्तपूर्वं मे स्वैरेष्व् अपि कुतो 'न्यथा
18
ghṛtapūrṇaṃ kuṇḍa śataṃ kṣipram eva vidhīyatām
śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata
घृतपूर्णं कुण्ड शतं क्षिप्रम् एव विधीयताम्
शीताभिर् अद्भिर् अष्ठीलाम् इमां च परिषिञ्चत
19
[v]
sā sicyamānā aṣṭhīlā abhavac chatadhā tadā
aṅguṣṭha parva mātrāṇāṃ garbhāṇāṃ pṛthag eva tu
[व्]
सा सिच्यमाना अष्ठीला अभवच् छतधा तदा
अङ्गुष्ठ पर्व मात्राणां गर्भाणां पृथग् एव तु
20
ekādhika śataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate
māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt
एकाधिक शतं पूर्णं यथायोगं विशां पते
मांसपेश्यास् तदा राजन् क्रमशः कालपर्ययात्
21
tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā
svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ
ततस् तांस् तेषु कुण्डेषु गर्भान् अवदधे तदा
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात् ततः
22
śaśāsa caiva bhagavān kālenaitāvatā punaḥ
vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm
शशास चैव भगवान् कालेनैतावता पुनः
विघट्टनीयान्य् एतानि कुण्डानीति स्म सुबलीम्
23
ity uktvā bhagavān vyāsas tathā pratividhāya ca
jagāma tapase dhīmān himavantaṃ śiloccayam
इत्य् उक्त्वा भगवान् व्यासस् तथा प्रतिविधाय च
जगाम तपसे धीमान् हिमवन्तं शिलोच्चयम्
24
jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ
janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः
जन्मतस् तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः
25
jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam
samānīya bahūn viprān bhīṣmaṃ viduram eva ca
जातमात्रे सुते तस्मिन् धृतराष्ट्रो 'ब्रवीद् इदम्
समानीय बहून् विप्रान् भीष्मं विदुरम् एव च
26
yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ
prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः
प्राप्तः स्वगुणतो राज्यं न तस्मिन् वाच्यम् अस्ति नः
27
ayaṃ tv anantaras tasmād api rājā bhaviṣyati
etad dhi brūta me satyaṃ yad atra bhavitā dhruvam
अयं त्व् अनन्तरस् तस्माद् अपि राजा भविष्यति
एतद् धि ब्रूत मे सत्यं यद् अत्र भविता ध्रुवम्
28
vākyasyaitasya nidhane dikṣu sarvāsu bhārata
kravyādāḥ prāṇadan ghorāḥ śivāś cāśiva śaṃsinaḥ
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत
क्रव्यादाः प्राणदन् घोराः शिवाश् चाशिव शंसिनः
29
lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ
te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः
ते 'ब्रुवन् ब्राह्मणा राजन् विदुरश् च महामतिः
30
vyaktaṃ kulānta karaṇo bhavitaiṣa sutas tava
tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān
व्यक्तं कुलान्त करणो भवितैष सुतस् तव
तस्य शान्तिः परित्यागे पुष्ट्या त्व् अपनयो महान्
31
śatam ekonam apy astu putrāṇāṃ te mahīpate
ekena kuru vai kṣemaṃ lokasya ca kulasya ca
शतम् एकोनम् अप्य् अस्तु पुत्राणां ते महीपते
एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च
32
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
33
sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ
na cakāra tathā rājā putrasneha samanvitaḥ
स तथा विदुरेणोक्तस् तैश् च सर्वैर् द्विजोत्तमैः
न चकार तथा राजा पुत्रस्नेह समन्वितः
34
tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva
māsamātreṇa saṃjajñe kanyā caikā śatādhikā
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव
मासमात्रेण संजज्ञे कन्या चैका शताधिका
35
gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā
dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila
गान्धार्यां क्लिश्यमानायाम् उदरेण विवर्धता
धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत् किल
36
tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ
jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa
तस्मिन् संवत्सरे राजन् धृतराष्ट्रान् महायशाः
जज्ञे धीमांस् ततस् तस्यां युयुत्सुः करणो नृप