1
[vai]
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam
bhīṣmāya satyavatyai ca mātre copajahāra saḥ
[वै]
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम्
भीष्माय सत्यवत्यै च मात्रे चोपजहार सः
2
vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam
suhṛdaś cāpi dharmātmā dhanena samatarpayat
विदुराय च वै पाण्डुः प्रेषयाम् आस तद् धनम्
सुहृदश् चापि धर्मात्मा धनेन समतर्पयत्
3
tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm
śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata
ततः सत्यवतीं भीष्मः कुसल्यां च यशस्विनीम्
शुभैः पाण्डुजितै रत्नैस् तोषयाम् आस भारत
4
nananda mātā kausalyā tam apratimatejasam
jayantam iva paulomī pariṣvajya nararṣabham
ननन्द माता कुसल्या तम् अप्रतिमतेजसम्
जयन्तम् इव पुलोमी परिष्वज्य नरर्षभम्
5
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ
aśvamedha śatair īje dhṛtarāṣṭro mahāmakhaiḥ
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः
अश्वमेध शतैर् ईजे धृतराष्ट्रो महामखैः
6
saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha
jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ
संप्रयुक्तश् च कुन्त्या च माद्र्या च भरतर्षभ
जिततन्द्रीस् तदा पाण्डुर् बभूव वनगोचरः
7
hitvā prāsādanilayaṃ śubhāni śayanāni ca
araṇyanityaḥ satataṃ babhūva mṛgayā paraḥ
हित्वा प्रासादनिलयं शुभानि शयनानि च
अरण्यनित्यः सततं बभूव मृगया परः
8
sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ
uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca
स चरन् दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः
उवास गिरिपृष्ठेषु महाशालवनेषु च
9
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan
kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन्
करेण्वोर् इव मध्यस्थः श्रीमान् पुरंदरो गजः
10
bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam
vicitrakavacaṃ vīraṃ paramāstra vidaṃ nṛpam
devo 'yam ity amanyanta carantaṃ vanavāsinaḥ
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम्
विचित्रकवचं वीरं परमास्त्र विदं नृपम्
देवो 'यम् इत्य् अमन्यन्त चरन्तं वनवासिनः
11
tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ
upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ
तस्य कामांश् च भोगांश् च नरा नित्यम् अतन्द्रिताः
उपजह्रुर् वनान्तेषु धृतराष्ट्रेण चोदिताः
12
atha pāraśavīṃ kanyāṃ devalasya mahīpateḥ
rūpayauvana saṃpannāṃ sa śuśrāvāpagā sutaḥ
अथ पारशवीं कन्यां देवलस्य महीपतेः
रूपयुवन संपन्नां स शुश्रावापगा सुतः
13
tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ
vivāhaṃ kārayām āsa vidurasya mahāmateḥ
ततस् तु वरयित्वा ताम् आनाय्य पुरुषर्षभः
विवाहं कारयाम् आस विदुरस्य महामतेः