1
[v]
rūpasattvaguṇopetā dharmārāmā mahāvratā
duhitā kuntibhojasya kṛte pitrā svayaṃvare
[व्]
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता
दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे
2
siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam
bhūmipāla sahasrāṇāṃ madhye pāṇḍum avindata
सिंहदंष्ट्रं गजस्कन्धम् ऋषभाक्षं महाबलम्
भूमिपाल सहस्राणां मध्ये पाण्डुम् अविन्दत
3
sa tayā kuntibhojasya duhitrā kurunandanaḥ
yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः
युयुजे 'मितसुभाग्यः पुलोम्या मघवान् इव
4
yātvā devavratenāpi madrāṇāṃ puṭabhedanam
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम्
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता
5
sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi
pāṇḍor arthe parikrītā dhanena mahatā tadā
vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ
सर्वराजसु विख्याता रूपेणासदृशी भुवि
पाण्डोर् अर्थे परिक्रीता धनेन महता तदा
विवाहं कारयाम् आस भीष्मः पाण्डोर् महात्मनः
6
siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam
pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi
सिंहोरस्कं गजस्कन्धम् ऋषभाक्षं मनस्विनम्
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि
7
kṛtodvāhas tataḥ pāṇḍur balotsāha samanvitaḥ
jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ
कृतोद्वाहस् ततः पाण्डुर् बलोत्साह समन्वितः
जिगीषमाणो वसुधां ययु शत्रून् अनेकशः
8
pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ
pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā
पूर्वम् आगस्कृतो गत्वा दशार्णाः समरे जिताः
पाण्डुना नरसिंहेन कुरवाणां यशोभृता
9
tataḥ senām upādāya pāṇḍur nānāvidha dhvajām
prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām
ततः सेनाम् उपादाय पाण्डुर् नानाविध ध्वजाम्
प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम्
10
āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām
goptā magadha rāṣṭrasya dārvo rājagṛhe hataḥ
आगस्कृत् सर्ववीराणां वैरी सर्वमहीभृताम्
गोप्ता मगध राष्ट्रस्य दार्वो राजगृहे हतः
11
tataḥ kośaṃ samādāya vāhanāni balāni ca
pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ
ततः कोशं समादाय वाहनानि बलानि च
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः
12
tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha
svabāhubalavīryeṇa kurūṇām akarod yaśaḥ
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ
स्वबाहुबलवीर्येण कुरूणाम् अकरोद् यशः
13
taṃ śaraughamahājvālam astrārciṣam ariṃdamam
pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ
तं शरुघमहाज्वालम् अस्त्रार्चिषम् अरिंदमम्
पाण्डुपावकम् आसाद्य व्यदह्यन्त नराधिपाः
14
te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ
ते ससेनाः ससेनेन विध्वंसितबला नृपाः
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः
15
tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ
tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः
तम् एकं मेनिरे शूरं देवेष्व् इव पुरंदरम्
16
taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ
upājagmur dhanaṃ gṛhya ratnāni vividhāni ca
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः
उपाजग्मुर् धनं गृह्य रत्नानि विविधानि च
17
maṇimuktā pravālaṃ ca suvarṇaṃ rajataṃ tathā
goratnāny aśvaratnāni ratharatnāni kuñjarān
मणिमुक्ता प्रवालं च सुवर्णं रजतं तथा
गोरत्नान्य् अश्वरत्नानि रथरत्नानि कुञ्जरान्
18
kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam
tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ
खरोष्ट्रमहिषांश् चैव यच् च किं चिद् अजाविकम्
तत् सर्वं प्रतिजग्राह राजा नागपुराधिपः
19
tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ
harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam
तद् आदाय ययु पाण्डुः पुनर् मुदितवाहनः
हर्षयिष्यन् स्वराष्ट्राणि पुरं च गजसाह्वयम्
20
śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ
शंतनो राजसिंहस्य भरतस्य च धीमतः
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनर् उद्धृतः
21
ye purā kuru rāṣṭrāṇi jahruḥ kuru dhanāni ca
te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
ये पुरा कुरु राष्ट्राणि जह्रुः कुरु धनानि च
ते नागपुरसिंहेन पाण्डुना करदाः कृताः
22
ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha
इत्य् अभाषन्त राजानो राजामात्याश् च संगताः
प्रतीतमनसो हृष्टाः पुरजानपदैः सह
23
pratyudyayus taṃ saṃprāptaṃ sarve bhīṣma purogamāḥ
te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ
āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ
प्रत्युद्ययुस् तं संप्राप्तं सर्वे भीष्म पुरोगमाः
ते नदूरम् इवाध्वानं गत्वा नागपुरालयाः
आवृतं ददृशुर् लोकं हृष्टा बहुविधैर् जनैः
24
nānā yānasamānītai ratnair uccāvacais tathā
hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ
nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ
नाना यानसमानीतै रत्नैर् उच्चावचैस् तथा
हस्त्यश्वरथरत्नैश् च गोभिर् उष्ट्रैर् अथाविकैः
नान्तं ददृशुर् आसाद्य भीष्मेण सह कुरवाः
25
so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ
yathārhaṃ mānayām āsa paurajānapadān api
सो 'भिवाद्य पितुः पादु कुसल्यानन्दवर्धनः
यथार्हं मानयाम् आस पुरजानपदान् अपि
26
pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam
putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्
पुत्रम् आसाद्य भीष्मस् तु हर्षाद् अश्रूण्य् अवर्तयत्