1
[v]
śūro nāma yaduśreṣṭho vasudeva pitābhavat
tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
[व्]
शूरो नाम यदुश्रेष्ठो वसुदेव पिताभवत्
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि
2
paitṛṣvaseyāya sa tām anapatyāya vīryavān
agryam agre pratijñāya svasyāpatyasya vīryavān
पैतृष्वसेयाय स ताम् अनपत्याय वीर्यवान्
अग्र्यम् अग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान्
3
agrajāteti tāṃ kanyām agryānugraha kāṅkṣiṇe
pradadau kuntibhojāya sakhā sakhye mahātmane
अग्रजातेति तां कन्याम् अग्र्यानुग्रह काङ्क्षिणे
प्रददु कुन्तिभोजाय सखा सख्ये महात्मने
4
sā niyuktā pitur gehe devatātithipūjane
ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
सा नियुक्ता पितुर् गेहे देवतातिथिपूजने
उग्रं पर्यचरद् घोरं ब्राह्मणं संशितव्रतम्
5
nigūḍha niścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat
निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः
तम् उग्रं संशितात्मानं सर्वयत्नैर् अतोषयत्
6
tasyai sa pradadau mantram āpad dharmānvavekṣayā
abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ
तस्यै स प्रददु मन्त्रम् आपद् धर्मान्ववेक्षया
अभिचाराभिसंयुक्तम् अब्रवीच् चैव तां मुनिः
7
yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
tasya tasya prasādena putras tava bhaviṣyati
यं यं देवं त्वम् एतेन मन्त्रेणावाहयिष्यसि
तस्य तस्य प्रसादेन पुत्रस् तव भविष्यति
8
tathoktā sā tu vipreṇa tena kautūhalāt tadā
kanyā satī devam arkam ājuhāva yaśasvinī
तथोक्ता सा तु विप्रेण तेन कुतूहलात् तदा
कन्या सती देवम् अर्कम् आजुहाव यशस्विनी
9
sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam
vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam
सा ददर्श तम् आयान्तं भास्करं लोकभावनम्
विस्मिता चानवद्याङ्गी दृष्ट्वा तन् महद् अद्भुतम्
10
prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ
ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam
āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ
प्रकाशकर्मा तपनस् तस्यां गर्भं दधु ततः
अजीजनत् ततो वीरं सर्वशस्त्रभृतां वरम्
आमुक्तकवचः श्रीमान् देवगर्भः श्रियावृतः
11
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ
सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः
12
prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ
dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ
प्रादाच् च तस्याः कन्यात्वं पुनः स परमद्युतिः
दत्त्वा च ददतां श्रेष्ठो दिवम् आचक्रमे ततः
13
gūhamānāpacāraṃ taṃ bandhupakṣa bhayāt tadā
utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam
गूहमानापचारं तं बन्धुपक्ष भयात् तदा
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम्
14
tam utsṛṣṭaṃ tadā garbhaṃ rādhā bhartā mahāyaśāḥ
putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ
तम् उत्सृष्टं तदा गर्भं राधा भर्ता महायशाः
पुत्रत्वे कल्पयाम् आस सभार्यः सूतनन्दनः
15
nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau
vasunā saha jāto 'yaṃ vasu ṣeṇo bhavatv iti
नामधेयं च चक्राते तस्य बालस्य ताव् उभु
वसुना सह जातो 'यं वसु षेणो भवत्व् इति
16
sa vardhāmāno balavān sarvāstreṣūdyato 'bhavat
ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān
स वर्धामानो बलवान् सर्वास्त्रेषूद्यतो 'भवत्
आ पृष्ठतापाद् आदित्यम् उपतस्थे स वीर्यवान्
17
yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ
nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
यस्मिन् काले जपन्न् आस्ते स वीरः सत्यसंगरः
नादेयं ब्राह्मणेष्व् आसीत् तस्मिन् काले महात्मनः
18
tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ
kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ
तम् इन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः
कुण्डले प्रार्थयाम् आस कवचं च महाद्युतिः
19
utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam
karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ
उत्कृत्य विमनाः स्वाङ्गात् कवचं रुधिरस्रवम्
कर्णस् तु कुण्डले छित्त्वा प्रायच्छत् स कृताञ्जलिः
20
śaktiṃ tasmai dadau śakro vismito vākyam abravīt
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati
शक्तिं तस्मै ददु शक्रो विस्मितो वाक्यम् अब्रवीत्
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
यस्मै क्षेप्स्यसि रुष्टः सन् सो 'नया न भविष्यति