1
[bhs]
guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam
aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk
[भ्स्]
गुणैः समुदितं सम्यग् इदं नः प्रथितं कुलम्
अत्य् अन्यान् पृथिवीपालान् पृथिव्याम् अधिराज्यभाक्
2
rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ
notsādam agamac cedaṃ kadā cid iha naḥ kulam
रक्षितं राजभिः पूर्वैर् धर्मविद्भिर् महात्मभिः
नोत्सादम् अगमच् चेदं कदा चिद् इह नः कुलम्
3
mayā ca satyavatyā ca kṛṣṇena ca mahātmanā
samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu
मया च सत्यवत्या च कृष्णेन च महात्मना
समवस्थापितं भूयो युष्मासु कुलतन्तुषु
4
vardhate tad idaṃ putra kulaṃ sāgaravad yathā
tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ
वर्धते तद् इदं पुत्र कुलं सागरवद् यथा
तथा मया विधातव्यं त्वया चैव विशेषतः
5
śrūyate yādavī kanyā anurūpā kulasya naḥ
subalasyātmajā caiva tathā madreśvarasya ca
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः
सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च
6
kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ
ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ
कुलीना रूपवत्यश् च नाथवत्यश् च सर्वशः
उचिताश् चैव संबन्धे ते 'स्माकं क्षत्रियर्षभाः
7
manye varayitavyās tā ity ahaṃ dhīmatāṃ vara
saṃtānārthaṃ kulasyāsya yad vā vidura manyase
मन्ये वरयितव्यास् ता इत्य् अहं धीमतां वर
संतानार्थं कुलस्यास्य यद् वा विदुर मन्यसे
8
[v]
bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam
[व्]
भवान् पिता भवान् माता भवान् नः परमो गुरुः
तस्मात् स्वयं कुलस्यास्य विचार्य कुरु यद् धितम्
9
[v]
atha śuśrāva viprebhyo gāndhārīṃ subalātmajām
ārādhya varadaṃ devaṃ bhaga netraharaṃ haram
gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā
[व्]
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्
आराध्य वरदं देवं भग नेत्रहरं हरम्
गान्धारी किल पुत्राणां शतं लेभे वरं शुभा
10
iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ
tato gāndhārarājasya preṣayām āsa bhārata
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः
ततो गान्धारराजस्य प्रेषयाम् आस भारत
11
acakṣur iti tatrāsīt subalasya vicāraṇā
kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ
dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm
अचक्षुर् इति तत्रासीत् सुबलस्य विचारणा
कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः
ददु तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्
12
gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam
ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata
गान्धारी त्व् अपि शुश्राव धृतराष्ट्रम् अचक्षुषम्
आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत
13
tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā
babandha netre sve rājan pativrataparāyaṇā
nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā
ततः सा पट्टम् आदाय कृत्वा बहुगुणं शुभा
बबन्ध नेत्रे स्वे राजन् पतिव्रतपरायणा
नात्यश्नीयां पतिम् अहम् इत्य् एवं कृतनिश्चया
14
tato gāndhārarājasya putraḥ śakunir abhyayāt
svasāraṃ parayā lakṣmyā yuktām ādāya kauravān
ततो गान्धारराजस्य पुत्रः शकुनिर् अभ्ययात्
स्वसारं परया लक्ष्म्या युक्ताम् आदाय कुरवान्
15
dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam
punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्
पुनर् आयात् स्वनगरं भीष्मेण प्रतिपूजितः
16
gāndhāry api varārohā śīlācāra viceṣṭitaiḥ
tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata
गान्धार्य् अपि वरारोहा शीलाचार विचेष्टितैः
तुष्टिं कुरूणां सर्वेषां जनयाम् आस भारत