1
[v]
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
kuravo 'tha kurukṣetraṃ trayam etad avardhata
[व्]
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्
कुरवो 'थ कुरुक्षेत्रं त्रयम् एतद् अवर्धत
2
ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca
yathartu varṣī parjanyo bahupuṣpaphalā drumāḥ
ऊर्ध्वसस्याभवद् भूमिः सस्यानि फलवन्ति च
यथर्तु वर्षी पर्जन्यो बहुपुष्पफला द्रुमाः
3
vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ
gandhavanti ca mālyāni rasavanti phalāni ca
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः
गन्धवन्ति च माल्यानि रसवन्ति फलानि च
4
vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ
śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan
वणिग्भिश् चावकीर्यन्त नगराण्य् अथ शिल्पिभिः
शूराश् च कृतविद्याश् च सन्तश् च सुखिनो 'भवन्
5
nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ
pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata
नाभवन् दस्यवः के चिन् नाधर्मरुचयो जनाः
प्रदेशेष्व् अपि राष्ट्राणां कृतं युगम् अवर्तत
6
dānakriyā dharmaśīlā yajñavrataparāyaṇāḥ
anyonyaprītisaṃyuktā vyavardhanta prajās tadā
दानक्रिया धर्मशीला यज्ञव्रतपरायणाः
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास् तदा
7
mānakrodhavihīnāś ca janā lobhavivarjitāḥ
anyonyam abhyavardhanta dharmottaram avartata
मानक्रोधविहीनाश् च जना लोभविवर्जिताः
अन्योन्यम् अभ्यवर्धन्त धर्मोत्तरम् अवर्तत
8
tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata
dvāratoraṇa niryūhair yuktam abhracayopamaiḥ
prāsādaśatasaṃbādhaṃ mahendra purasaṃnibham
तन् महोदधिवत् पूर्णं नगरं वै व्यरोचत
द्वारतोरण निर्यूहैर् युक्तम् अभ्रचयोपमैः
प्रासादशतसंबाधं महेन्द्र पुरसंनिभम्
9
nadīṣu vanakhaṇḍeṣu vāpī palvala sānuṣu
kānaneṣu ca ramyeṣu vijahrur muditā janāḥ
नदीषु वनखण्डेषु वापी पल्वल सानुषु
काननेषु च रम्येषु विजह्रुर् मुदिता जनाः
10
uttaraiḥ kurubhir sārdhaṃ dakṣiṇāḥ kuravas tadā
vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ
nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ
उत्तरैः कुरुभिर् सार्धं दक्षिणाः कुरवस् तदा
विस्पर्धमाना व्यचरंस् तथा सिद्धर्षिचारणैः
नाभवत् कृपणः कश् चिन् नाभवन् विधवाः स्त्रियः
11
tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ
kūpārāma sabhā vāpyo brāhmaṇāvasathās tathā
bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite
तस्मिञ् जनपदे रम्ये बहवः कुरुभिः कृताः
कूपाराम सभा वाप्यो ब्राह्मणावसथास् तथा
भीष्मेण शास्त्रतो राजन् सर्वतः परिरक्षिते
12
babhūva ramaṇīyaś ca caityayūpa śatāṅkitaḥ
sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ
bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata
बभूव रमणीयश् च चैत्ययूप शताङ्कितः
स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः
भीष्मेण विहितं राष्ट्रे धर्मचक्रम् अवर्तत
13
kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām
paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्
पुरजानपदाः सर्वे बभूवुः सततोत्सवाः
14
gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa
dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ
गृहेषु कुरुमुख्यानां पुराणां च नराधिप
दीयतां भुज्यतां चेति वाचो 'श्रूयन्त सर्वशः
15
dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ
janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ
धृतराष्ट्रश् च पाण्डुश् च विदुरश् च महामतिः
जन्मप्रभृति भीष्मेण पुत्रवत् परिपालिताः
16
saṃskāraiḥ saṃskṛtās te tu vratādhyayana saṃyutāḥ
śramavyāyāma kuśalāḥ samapadyanta yauvanam
संस्कारैः संस्कृतास् ते तु व्रताध्ययन संयुताः
श्रमव्यायाम कुशलाः समपद्यन्त युवनम्
17
dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'si carmaṇi
tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ
धनुर्वेदे 'श्वपृष्ठे च गदायुद्धे 'सि चर्मणि
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः
18
itihāsa purāṇeṣu nānā śikṣāsu cābhibho
vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ
इतिहास पुराणेषु नाना शिक्षासु चाभिभो
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः
19
pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat
aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ
पाण्डुर् धनुषि विक्रान्तो नरेभ्यो 'भ्यधिको 'भवत्
अत्य् अन्यान् बलवान् आसीद् धृतराष्ट्रो महीपतिः
20
triṣu lokeṣu na tv āsīt kaś cid vidura saṃmitaḥ
dharmanityas tato rājan dharme ca paramaṃ gataḥ
त्रिषु लोकेषु न त्व् आसीत् कश् चिद् विदुर संमितः
धर्मनित्यस् ततो राजन् धर्मे च परमं गतः
21
pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam
tato nirvacanaṃ loke sarvarāṣṭreṣv avartata
प्रनष्टं शंतनोर् वंशं समीक्ष्य पुनर् उद्धृतम्
ततो निर्वचनं लोके सर्वराष्ट्रेष्व् अवर्तत
22
vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam
sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्