1
[j]
kiṃ kṛtaṃ karma dharmeṇa yene śāpam upeyivān
kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata
[ज्]
किं कृतं कर्म धर्मेण येने शापम् उपेयिवान्
कस्य शापाच् च ब्रह्मर्षे शूद्रयोनाव् अजायत
2
[v]
babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ
dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ
[व्]
बभूव ब्राह्मणः कश् चिन् माण्डव्य इति विश्रुतः
धृतिमान् सर्वधर्मज्ञः सत्ये तपसि च स्थितः
3
sa āśramapadadvāri vṛkṣamūle mahātapāḥ
ūrdhvabāhur mahāyogī tasthau mauna vratānvitaḥ
स आश्रमपदद्वारि वृक्षमूले महातपाः
ऊर्ध्वबाहुर् महायोगी तस्थु मुन व्रतान्वितः
4
tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ
tam āśramapadaṃ prāptā dasyavo loptra hāriṇaḥ
anusāryamāṇā bahubhī rakṣibhir bharatarṣabha
तस्य कालेन महता तस्मिंस् तपसि तिष्ठतः
तम् आश्रमपदं प्राप्ता दस्यवो लोप्त्र हारिणः
अनुसार्यमाणा बहुभी रक्षिभिर् भरतर्षभ
5
te tasyāvasathe loptraṃ nidadhuḥ kurusattama
nidhāya ca bhayāl līnās tatraivānvāgate bale
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम
निधाय च भयाल् लीनास् तत्रैवान्वागते बले
6
teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam
ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ
तेषु लीनेष्व् अथो शीघ्रं ततस् तद् रक्षिणां बलम्
आजगाम ततो 'पश्यंस् तम् ऋषिं तस्करानुगाः
7
tam apṛcchaṃs tato rājaṃs tathā vṛttaṃ tapodhanam
katareṇa pathā yātā dasyavo dvijasattama
tena gacchāmahe brahman pathā śīghrataraṃ vayam
तम् अपृच्छंस् ततो राजंस् तथा वृत्तं तपोधनम्
कतरेण पथा याता दस्यवो द्विजसत्तम
तेन गच्छामहे ब्रह्मन् पथा शीघ्रतरं वयम्
8
tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ
na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः
न किं चिद् वचनं राजन्न् अवदत् साध्व् असाधु वा
9
tatas te rājapuruṣā vicinvānās tadāśramam
dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca
ततस् ते राजपुरुषा विचिन्वानास् तदाश्रमम्
ददृशुस् तत्र संलीनांस् तांश् चोरान् द्रव्यम् एव च
10
tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati
saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan
ततः शङ्का समभवद् रक्षिणां तं मुनिं प्रति
संयम्यैनं ततो राज्ञे दस्यूंश् चैव न्यवेदयन्
11
taṃ rājā saha taiś corair anvaśād vadhyatām iti
sa vadhya ghātair ajñātaḥ śūle proto mahātapāḥ
तं राजा सह तैश् चोरैर् अन्वशाद् वध्यताम् इति
स वध्य घातैर् अज्ञातः शूले प्रोतो महातपाः
12
tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā
pratijagmur mahīpālaṃ dhanāny ādāya tāny atha
ततस् ते शूलम् आरोप्य तं मुनिं रक्षिणस् तदा
प्रतिजग्मुर् महीपालं धनान्य् आदाय तान्य् अथ
13
śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ
nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat
dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat
शूलस्थः स तु धर्मात्मा कालेन महता ततः
निराहारो 'पि विप्रर्षिर् मरणं नाभ्युपागमत्
धारयाम् आस च प्राणान् ऋषींश् च समुपानयत्
14
śūlāgre tapyamānena tapas tena mahātmanā
saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa
शूलाग्रे तप्यमानेन तपस् तेन महात्मना
संतापं परमं जग्मुर् मुनयो 'थ परंतप
15
te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ
darśayanto yathāśakti tam apṛcchan dvijottamam
śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi
ते रात्रु शकुना भूत्वा संन्यवर्तन्त सर्वतः
दर्शयन्तो यथाशक्ति तम् अपृच्छन् द्विजोत्तमम्
श्रोतुम् इच्छामहे ब्रह्मन् किं पापं कृतवान् असि
16
tataḥ sa muniśārdūlas tān uvāca tapodhanān
doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati
ततः स मुनिशार्दूलस् तान् उवाच तपोधनान्
दोषतः कं गमिष्यामि न हि मे 'न्यो 'पराध्यति
17
rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ
prasādayām āsa tadā śūlastham ṛṣisattamam
राजा च तम् ऋषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः
प्रसादयाम् आस तदा शूलस्थम् ऋषिसत्तमम्
18
yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi
यन् मयापकृतं मोहाद् अज्ञानाद् ऋषिसत्तम
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुम् अर्हसि
19
evam uktas tato rājñā prasādam akaron muniḥ
kṛtaprasādo rājā taṃ tataḥ samavatārayat
एवम् उक्तस् ततो राज्ञा प्रसादम् अकरोन् मुनिः
कृतप्रसादो राजा तं ततः समवतारयत्
20
avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha
aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide
अवतार्य च शूलाग्रात् तच् छूलं निश्चकर्ष ह
अशक्नुवंश् च निष्क्रष्टुं शूलं मूले स चिच्छिदे
21
sa tathāntar gatenaiva śūlena vyacaran muniḥ
sa tena tapasā lokān vijigye durlabhān paraiḥ
aṇī māṇḍavya iti ca tato lokeṣu kathyate
स तथान्तर् गतेनैव शूलेन व्यचरन् मुनिः
स तेन तपसा लोकान् विजिग्ये दुर्लभान् परैः
अणी माण्डव्य इति च ततो लोकेषु कथ्यते
22
sa gatvā sadanaṃ vipro dharmasya paramārthavit
āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः
23
kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā
yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā
śīghram ācakṣva me tattvaṃ paśya me tapaso balam
किं नु तद् दुष्कृतं कर्म मया कृतम् अजानता
यस्येयं फलनिर्वृत्तिर् ईदृश्य् आसादिता मया
शीघ्रम् आचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्
24
[dharma]
pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā
karmaṇas tasya te prāptaṃ phalam etat tapodhana
[धर्म]
पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता
कर्मणस् तस्य ते प्राप्तं फलम् एतत् तपोधन
25
[āṇ]
alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ
śūdrayonāv ato dharmamānuṣaḥ saṃbhaviṣyasi
[ाण्]
अल्पे 'पराधे विपुलो मम दण्डस् त्वया कृतः
शूद्रयोनाव् अतो धर्ममानुषः संभविष्यसि
26
maryādāṃ sthāpayāmy adya loke dharmaphalodayām
ācaturdaśamād varṣān na bhaviṣyati pātakam
pareṇa kurvatām evaṃ doṣa eva bhaviṣyati
मर्यादां स्थापयाम्य् अद्य लोके धर्मफलोदयाम्
आचतुर्दशमाद् वर्षान् न भविष्यति पातकम्
परेण कुर्वताम् एवं दोष एव भविष्यति
27
[v]
etena tv aparādhena śāpāt tasya mahātmanaḥ
dharmo vidura rūpeṇa śūdrayonāv ajāyata
[व्]
एतेन त्व् अपराधेन शापात् तस्य महात्मनः
धर्मो विदुर रूपेण शूद्रयोनाव् अजायत