1
[v]
tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā
saṃveśayantī śayane śanakair vākyam abravīt
[व्]
ततः सत्यवती काले वधूं स्नाताम् ऋतु तदा
संवेशयन्ती शयने शनकैर् वाक्यम् अब्रवीत्
2
kausalye devaras te 'sti so 'dya tvānupravekṣyati
apramattā pratīkṣainaṃ niśīthe āgamiṣyati
कुसल्ये देवरस् ते 'स्ति सो 'द्य त्वानुप्रवेक्ष्यति
अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति
3
śvaśrvās tad vacanaśrutvā śayānā śayane śubhe
sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān
श्वश्र्वास् तद् वचनश्रुत्वा शयाना शयने शुभे
साचिन्तयत् तदा भीष्मम् अन्यांश् च कुरुपुंगवान्
4
tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ
dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha
ततो 'म्बिकायां प्रथमं नियुक्तः सत्यवाग् ऋषिः
दीप्यमानेषु दीपेषु शयनं प्रविवेश ह
5
tasya kṛṣṇasya kapilā jaṭā dīpte ca locane
babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने
बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत्
6
saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā
bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum
संबभूव तया रात्रु मातुः प्रियचिकीर्षया
भयात् काशिसुता तं तु नाशक्नोद् अभिवीक्षितुम्
7
tato niṣkrāntam āsādya mātāputram athābravīt
apy asyāṃ guṇavān putra rājaputro bhaviṣyati
ततो निष्क्रान्तम् आसाद्य मातापुत्रम् अथाब्रवीत्
अप्य् अस्यां गुणवान् पुत्र राजपुत्रो भविष्यति
8
niśamya tad vaco mātur vyāsaḥ paramabuddhimān
provācātīndriya jñāno vidhinā saṃpracoditaḥ
निशम्य तद् वचो मातुर् व्यासः परमबुद्धिमान्
प्रोवाचातीन्द्रिय ज्ञानो विधिना संप्रचोदितः
9
nāgāyuga samaprāṇo vidvān rājarṣisattamaḥ
mahābhāgo mahāvīryo mahābuddhir bhaviṣyati
नागायुग समप्राणो विद्वान् राजर्षिसत्तमः
महाभागो महावीर्यो महाबुद्धिर् भविष्यति
10
tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ
kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः
किं तु मातुः स वैगुण्याद् अन्ध एव भविष्यति
11
tasya tad vacanaṃ śrutvā mātāputram athābravīt
nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana
तस्य तद् वचनं श्रुत्वा मातापुत्रम् अथाब्रवीत्
नान्धः कुरूणां नृपतिर् अनुरूपस् तपोधन
12
jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam
dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi
ज्ञातिवंशस्य गोप्तारं पितঘणां वंशवर्धनम्
द्वितीयं कुरुवंशस्य राजानं दातुम् अर्हसि
13
sa tatheti pratijñāya niścakrāma mahātapāḥ
sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः
सापि कालेन कुसल्या सुषुवे 'न्धं तम् आत्मजम्
14
punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ
ṛṣim āvāhayat satyā yathāpūrvam aninditā
पुनर् एव तु सा देवी परिभाष्य स्नुषां ततः
ऋषिम् आवाहयत् सत्या यथापूर्वम् अनिन्दिता
15
tatas tenaiva vidhinā maharṣis tām apadyata
ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam
viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata
ततस् तेनैव विधिना महर्षिस् ताम् अपद्यत
अम्बालिकाम् अथाभ्यागाद् ऋषिं दृष्ट्वा च सापि तम्
विषण्णा पाण्डुसंकाशा समपद्यत भारत
16
tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva
vyāsaḥ satyavatī putra idaṃ vacanam abravīt
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव
व्यासः सत्यवती पुत्र इदं वचनम् अब्रवीत्
17
yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api
tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati
यस्मात् पाण्डुत्वम् आपन्ना विरूपं प्रेक्ष्य माम् अपि
तस्माद् एष सुतस् तुभ्यं पाण्डुर् एव भविष्यति
18
nāma cāsya tad eveha bhaviṣyati śubhānane
ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ
नाम चास्य तद् एवेह भविष्यति शुभानने
इत्य् उक्त्वा स निराक्रामद् भगवान् ऋषिसत्तमः
19
tato niṣkrāntam ālokya satyā putram abhāṣata
śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām
ततो निष्क्रान्तम् आलोक्य सत्या पुत्रम् अभाषत
शशंस स पुनर् मात्रे तस्य बालस्य पाण्डुताम्
20
taṃ mātā punar evānyam ekaṃ putram ayācata
tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata
तं माता पुनर् एवान्यम् एकं पुत्रम् अयाचत
तथेति च महर्षिस् तां मातरं प्रत्यभाषत
21
tataḥ kumāraṃ sā devī prāptakālam ajījanat
pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā
tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ
ततः कुमारं सा देवी प्राप्तकालम् अजीजनत्
पाण्डुं लक्षणसंपन्नं दीप्यमानम् इव श्रिया
तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः
22
ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat
sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam
nākarod vacanaṃ devyā bhayāt surasutopamā
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम्
नाकरोद् वचनं देव्या भयात् सुरसुतोपमा
23
tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsara upamām
preṣayām āsa kṛṣṇāya tataḥ kāśipateḥ sutā
ततः स्वैर् भूषणैर् दासीं भूषयित्वाप्सर उपमाम्
प्रेषयाम् आस कृष्णाय ततः काशिपतेः सुता
24
dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca
saṃviveśābhyanujñātā satkṛtyopacacāra ha
दासी ऋषिम् अनुप्राप्तं प्रत्युद्गम्याभिवाद्य च
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह
25
kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ
tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā
कामोपभोगेन तु स तस्यां तुष्टिम् अगाद् ऋषिः
तया सहोषितो रात्रिं महर्षिः प्रीयमाणया
26
uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi
ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ
dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ
उत्तिष्ठन्न् अब्रवीद् एनाम् अभुजिष्या भविष्यसि
अयं च ते शुभे गर्भः श्रीमान् उदरम् आगतः
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः
27
sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ
dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः
धृतराष्ट्रस्य च भ्राता पाण्डोश् चामितबुद्धिमान्
28
dharmo vidura rūpeṇa śāpāt tasya mahātmanaḥ
māṇḍavyasyārtha tattvajñaḥ kāmakrodhavivarjitaḥ
धर्मो विदुर रूपेण शापात् तस्य महात्मनः
माण्डव्यस्यार्थ तत्त्वज्ञः कामक्रोधविवर्जितः
29
sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca
tasyai garbhaṃ samāvedya tatraivāntaradhīyata
स धर्मस्यानृणो भूत्वा पुनर् मात्रा समेत्य च
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत