1
[r]
mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
tatra me samayo ghora ātmanoraga vai kṛtaḥ
[र्]
मम प्राणसमा भार्या दष्टासीद् भुजगेन ह
तत्र मे समयो घोर आत्मनोरग वै कृतः
2
hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta
tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase
हन्यां सदैव भुजगं यं यं पश्येयम् इत्य् उत
ततो 'हं त्वां जिघांसामि जीवितेन विमोक्ष्यसे
3
[du]
anye te bhujagā vipra ye daśantīha mānavān
ḍuṇḍubhān ahi gandhena na tvaṃ hiṃsitum arhasi
[दु]
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान्
डुण्डुभान् अहि गन्धेन न त्वं हिंसितुम् अर्हसि
4
ekān arthān pṛthag arthān ekaduḥkhān pṛthak sukhān
ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi
एकान् अर्थान् पृथग् अर्थान् एकदुःखान् पृथक् सुखान्
डुण्डुभान् धर्मविद् भूत्वा न त्वं हिंसितुम् अर्हसि
5
[sūta]
iti śrutvā vacas tasya bhujagasya rurus tadā
nāvadīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham
[सूत]
इति श्रुत्वा वचस् तस्य भुजगस्य रुरुस् तदा
नावदीद् भयसंविग्न ऋषिं मत्वाथ डुण्डुभम्
6
uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva
kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ
उवाच चैनं भगवान् रुरुः संशमयन्न् इव
कामया भुजग ब्रूहि को 'सीमां विक्रियां गतः
7
[du]
ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
so 'haṃ śāpena viprasya bhujagatvam upāgataḥ
[दु]
अहं पुरा रुरो नाम्ना ऋषिर् आसं सहस्रपात्
सो 'हं शापेन विप्रस्य भुजगत्वम् उपागतः