0
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत्
1
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
लोमहर्षणपुत्र उग्रश्रवाः सूतः पुराणिको नैमिषारण्ये शुनकस्य कुलपतेर् द्वादशवार्षिके सत्रे
2
samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
vinayāvanato bhūtvā kadā cit sūtanandanaḥ
समासीनान् अभ्यगच्छद् ब्रह्मर्षीन् संशितव्रतान्
विनयावनतो भूत्वा कदा चित् सूतनन्दनः
3
tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ
तम् आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनः
चित्राः श्रोतुं कथास् तत्र परिवव्रुस् तपस्विनः
4
abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ
अभिवाद्य मुनींस् तांस् तु सर्वान् एव कृताञ्जलिः
अपृच्छत् स तपोवृद्धिं सद्भिश् चैवाभिनन्दितः
5
atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
अथ तेषूपविष्टेषु सर्वेष्व् एव तपस्विषु
निर्दिष्टम् आसनं भेजे विनयाल् लोमहर्षणिः
6
sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ
सुखासीनं ततस् तं तु विश्रान्तम् उपलक्ष्य च
अथापृच्छद् ऋषिस् तत्र कश् चित् प्रस्तावयन् कथाः
7
kṛta āgamyate saute kva cāyaṃ vihṛtas tvayā
kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama
कृत आगम्यते सुते क्व चायं विहृतस् त्वया
कालः कमलपत्राक्ष शंसैतत् पृच्छतो मम
8
[sūta]
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
samīpe pārthivendrasya samyak pārikṣitasya ca
[सूत]
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः
समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च
9
kṛṣṇadvaipāyana proktāḥ supuṇyā vividhāḥ kathāḥ
kathitāś cāpi vidhivad yā vaiśampāyanena vai
कृष्णद्वैपायन प्रोक्ताः सुपुण्या विविधाः कथाः
कथिताश् चापि विधिवद् या वैशम्पायनेन वै
10
śrutvāhaṃ tā vicitrārthā mahābhārata saṃśritāḥ
bahūni saṃparikramya tīrthāny āyatanāni ca
श्रुत्वाहं ता विचित्रार्था महाभारत संश्रिताः
बहूनि संपरिक्रम्य तीर्थान्य् आयतनानि च
11
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्
गतवान् अस्मि तं देशं युद्धं यत्राभवत् पुरा
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम्
12
didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
दिदृक्षुर् आगतस् तस्मात् समीपं भवताम् इह
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः
13
asmin yajñe mahābhāgāḥ sūryapāvaka varcasaḥ
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
अस्मिन् यज्ञे महाभागाः सूर्यपावक वर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः
भवन्त आसते स्वस्था ब्रवीमि किम् अहं द्विजाः
14
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः
इतिवृत्तं नरेन्द्राणाम् ऋषीणां च महात्मनाम्
15
[rsayah]
dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
surair brahmarṣibhiś caiva śrutvā yad abhipūjitam
[र्सयह्]
द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा
सुरैर् ब्रह्मर्षिभिश् चैव श्रुत्वा यद् अभिपूजितम्
16
tasyākhyāna variṣṭhasya vicitrapadaparvaṇaḥ
sūkṣmārtha nyāyayuktasya vedārthair bhūṣitasya ca
तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः
सूक्ष्मार्थ न्याययुक्तस्य वेदार्थैर् भूषितस्य च
17
bhāratasyetihāsasya puṇyāṃ granthārtha saṃyutām
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थ संयुताम्
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्
18
janamejayasya yāṃ rājño vaiśampāyana uktavān
yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्
यथावत् स ऋषिस् तुष्ट्या सत्रे द्वैपायनाज्ञया
19
vedaiś caturbhiḥ samitāṃ vyāsasyādbhuta karmaṇaḥ
saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām
वेदैश् चतुर्भिः समितां व्यासस्याद्भुत कर्मणः
संहितां श्रोतुम् इच्छामो धर्म्यां पापभयापहाम्
20
[sūta]
ādyaṃ puruṣam īśānaṃ puruhūtaṃ puru ṣṭutam
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
[सूत]
आद्यं पुरुषम् ईशानं पुरुहूतं पुरु ष्टुतम्
ऋतम् एकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्
21
asac ca sac caiva ca yad viśvaṃ sad asataḥ param
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
असच् च सच् चैव च यद् विश्वं सद् असतः परम्
परावराणां स्रष्टारं पुराणं परम् अव्ययम्
22
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim
मङ्गल्यं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम्
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्
23
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasaḥ
महर्षेः पूजितस्येह सर्वलोके महात्मनः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामित तेजसः
24
ācakhyuḥ kavayaḥ ke cit saṃpratyācakṣate pare
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
आचख्युः कवयः के चित् संप्रत्याचक्षते परे
आख्यास्यन्ति तथैवान्ये इतिहासम् इमं भुवि
25
idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ
इदं तु त्रिषु लोकेषु महज् ज्ञानं प्रतिष्ठितम्
विस्तरैश् च समासैश् च धार्यते यद् द्विजातिभिः
26
alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
chando vṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam
अलंकृतं शुभैः शब्दैः समयैर् दिव्यमानुषैः
छन्दो वृत्तैश् च विविधैर् अन्वितं विदुषां प्रियम्
27
niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
निष्प्रभे 'स्मिन् निरालोके सर्वतस् तमसावृते
बृहद् अण्डम् अभूद् एकं प्रजानां बीजम् अक्षयम्
28
yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
युगस्यादु निमित्तं तन् महद् दिव्यं प्रचक्षते
यस्मिंस् तच् छ्रूयते सत्यं ज्योतिर् ब्रह्म सनातनम्
29
adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasad ātmakam
अद्भुतं चाप्य् अचिन्त्यं च सर्वत्र समतां गतम्
अव्यक्तं कारणं सूक्ष्मं यत् तत् सदसद् आत्मकम्
30
yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
यस्मात् पितामहो जज्ञे प्रभुर् एकः प्रजापतिः
ब्रह्मा सुरगुरुः स्थाणुर् मनुः कः परमेष्ठ्य् अथ
31
prācetasas tathā dakṣo daṣka putrāś ca sapta ye
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ
प्राचेतसस् तथा दक्षो दष्क पुत्राश् च सप्त ये
ततः प्रजानां पतयः प्राभवन्न् एकविंशतिः
32
puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
viśve devās tathādityā vasavo 'thāśvināv api
पुरुषश् चाप्रमेयात्मा यं सर्वम् ऋषयो विदुः
विश्वे देवास् तथादित्या वसवो 'थाश्विनाव् अपि
33
yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ
यक्षाः साध्याः पिशाचाश् च गुह्यकाः पितरस् तथा
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयो 'मलाः
34
rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā
राजर्षयश् च बहवः सर्वैः समुदिता गुणैः
आपो द्युः पृथिवी वायुर् अन्तरिक्षं दिशस् तथा
35
saṃvatsarartavo māsāḥ pakṣāho rātrayaḥ kramāt
yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
संवत्सरर्तवो मासाः पक्षाहो रात्रयः क्रमात्
यच् चान्यद् अपि तत् सर्वं संभूतं लोकसाक्षिकम्
36
yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
यद् इदं दृश्यते किं चिद् भूतं स्थावरजङ्गमम्
पुनः संक्षिप्यते सर्वं जगत् प्राप्ते युगक्षये
37
yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
यथर्ताव् ऋतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु
38
evam etad anādy antaṃ bhūtasaṃhāra kārakam
anādi nidhanaṃ loke cakraṃ saṃparivartate
एवम् एतद् अनाद्य् अन्तं भूतसंहार कारकम्
अनादि निधनं लोके चक्रं संपरिवर्तते
39
trayas triṃśat sahasrāṇi trayas triṃśac chatāni ca
trayas triṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepa lakṣaṇā
त्रयस् त्रिंशत् सहस्राणि त्रयस् त्रिंशच् छतानि च
त्रयस् त्रिंशच् च देवानां सृष्टिः संक्षेप लक्षणा
40
divaḥ putro bṛhad bhānuś cakṣur ātmā vibhāvasuḥ
savitā ca ṛcīko 'rko bhānur āśā vaho raviḥ
दिवः पुत्रो बृहद् भानुश् चक्षुर् आत्मा विभावसुः
सविता च ऋचीको 'र्को भानुर् आशा वहो रविः
41
putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
deva bhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
पुत्रा विवस्वतः सर्वे मह्यस् तेषां तथावरः
देव भ्राट् तनयस् तस्य तस्मात् सुभ्राड् इति स्मृतः
42
subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
daśa jyotiḥ śatajyotiḥ sahasrajyotir ātmavān
सुभ्राजस् तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः
दश ज्योतिः शतज्योतिः सहस्रज्योतिर् आत्मवान्
43
daśa putrasahasrāṇi daśa jyoter mahātmanaḥ
tato daśaguṇāś cānye śatajyoter ihātmajāḥ
दश पुत्रसहस्राणि दश ज्योतेर् महात्मनः
ततो दशगुणाश् चान्ये शतज्योतेर् इहात्मजाः
44
bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca
भूयस् ततो दशगुणाः सहस्रज्योतिषः सुताः
तेभ्यो 'यं कुरुवंशश् च यदूनां भरतस्य च
45
yayātīkṣvāku vaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ
ययातीक्ष्वाकु वंशश् च राजर्षीणां च सर्वशः
संभूता बहवो वंशा भूतसर्गाः सविस्तराः
46
bhūtasthānāni sarvāṇi rahasyaṃ vividhaṃ ca yat
veda yogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
भूतस्थानानि सर्वाणि रहस्यं विविधं च यत्
वेद योगं सविज्ञानं धर्मो 'र्थः काम एव च
47
dharmakāmārtha śāstrāṇi śāstrāṇi vividhāni ca
lokayātrā vidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च
लोकयात्रा विधानं च संभूतं दृष्टवान् ऋषिः
48
itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
इतिहासाः सवैयाख्या विविधाः श्रुतयो 'पि च
इह सर्वम् अनुक्रान्तम् उक्तं ग्रन्थस्य लक्षणम्
49
vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
iṣṭaṃ hi viduṣāṃ loke samāsa vyāsa dhāraṇam
विस्तीर्यैतन् महज् ज्ञानम् ऋषिः संक्षेपम् अब्रवीत्
इष्टं हि विदुषां लोके समास व्यास धारणम्
50
manvādi bhārataṃ ke cid āstīkādi tathāpare
tathoparicarādy anye viprāḥ samyag adhīyate
मन्वादि भारतं के चिद् आस्तीकादि तथापरे
तथोपरिचराद्य् अन्ये विप्राः सम्यग् अधीयते
51
vividhaṃ saṃhitā jñānaṃ dīpayanti manīṣiṇaḥ
vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare
विविधं संहिता ज्ञानं दीपयन्ति मनीषिणः
व्याख्यातुं कुशलाः के चिद् ग्रन्थं धारयितुं परे
52
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
itihāsam imaṃ cakre puṇyaṃ satyavatī sutaḥ
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्
इतिहासम् इमं चक्रे पुण्यं सत्यवती सुतः
53
parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
पराशरात्मजो विद्वान् ब्रह्मर्षिः संशितव्रतः
मातुर् नियोगाद् धर्मात्मा गाङ्गेयस्य च धीमतः
54
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
trīn agnīn iva kauravyāñ janayām āsa vīryavān
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा
त्रीन् अग्नीन् इव कुरव्याञ् जनयाम् आस वीर्यवान्
55
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
jagāma tapase dhīmān punar evāśramaṃ prati
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम् एव च
जगाम तपसे धीमान् पुनर् एवाश्रमं प्रति
56
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्
अब्रवीद् भारतं लोके मानुषे 'स्मिन् महान् ऋषिः
57
janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike
जनमेजयेन पृष्टः सन् ब्राह्मणैश् च सहस्रशः
शशास शिष्यम् आसीनं वैशम्पायनम् अन्तिके
58
sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
स सदस्यैः सहासीनः श्रावयाम् आस भारतम्
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः
59
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग् द्वैपायनो 'ब्रवीत्
60
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्
दुर्वृत्तं धार्तराष्ट्राणाम् उक्तवान् भगवान् ऋषिः
61
caturviṃśatisāhasrīṃ cakre bhārata saṃhitām
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम्
उपाख्यानैर् विना तावद् भारतं प्रोच्यते बुधैः
62
tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
ततो 'ध्यर्धशतं भूयः संक्षेपं कृतवान् ऋषिः
अनुक्रमणिम् अध्यायं वृत्तान्तानां सपर्वणाम्
63
idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ
इदं द्वैपायनः पूर्वं पुत्रम् अध्यापयच् छुकम्
ततो 'न्येभ्यो 'नुरूपेभ्यः शिष्येभ्यः प्रददु प्रभुः
64
nārado 'śrāvayad devān asito devalaḥ pitṝn
gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
नारदो 'श्रावयद् देवान् असितो देवलः पितঘन्
गन्धर्वयक्षरक्षांसि श्रावयाम् आस वै शुकः
65
duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस् तस्य शाखाः
दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रो 'मनीषी
66
yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
mādrī sutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धो 'र्जुनो भीमसेनो 'स्य शाखाः
माद्री सुतु पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश् च
67
pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
araṇye mṛgayā śīlo nyavasat sajanas tadā
पाण्डुर् जित्वा बहून् देशान् युधा विक्रमणेन च
अरण्ये मृगया शीलो न्यवसत् सजनस् तदा
68
mṛgavyavāya nidhane kṛcchrāṃ prāpa sa āpadam
janmaprabhṛti pārthānāṃ tatrācāra vidhikramaḥ
मृगव्यवाय निधने कृच्छ्रां प्राप स आपदम्
जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः
69
mātror abhyupapattiś ca dharmopaniṣadaṃ prati
dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ
मात्रोर् अभ्युपपत्तिश् च धर्मोपनिषदं प्रति
धर्मस्य वायोः शक्रस्य देवयोश् च तथाश्विनोः
70
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः
मेध्यारण्येषु पुण्येषु महताम् आश्रमेषु च
71
ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ
ऋषिभिश् च तदानीता धार्तराष्ट्रान् प्रति स्वयम्
शिशवश् चाभिरूपाश् च जटिला ब्रह्मचारिणः
72
putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
पुत्राश् च भ्रातरश् चेमे शिष्याश् च सुहृदश् च वः
पाण्डवा एत इत्य् उक्त्वा मुनयो 'न्तर्हितास् ततः
73
tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam
तांस् तैर् निवेदितान् दृष्ट्वा पाण्डवान् कुरवास् तदा
शिष्टाश् च वर्णाः पुरा ये ते हर्षाच् चुक्रुशुर् भृशम्
74
āhuḥ ke cin na tasyaite tasyaita iti cāpare
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
आहुः के चिन् न तस्यैते तस्यैत इति चापरे
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे
75
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्
उच्यतां स्वागतम् इति वाचो 'श्रूयन्त सर्वशः
76
tasminn uparate śabde diśaḥ sarvā vinādayan
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
तस्मिन्न् उपरते शब्दे दिशः सर्वा विनादयन्
अन्तर्हितानां भूतानां निस्वनस् तुमुलो 'भवत्
77
puṣpavṛṣṭiṃ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
āsan praveśe pārthānāṃ tad adbhutam ivābhavat
पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः
आसन् प्रवेशे पार्थानां तद् अद्भुतम् इवाभवत्
78
tat prītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
तत् प्रीत्या चैव सर्वेषां पुराणां हर्षसंभवः
शब्द आसीन् महांस् तत्र दिवस्पृक् कीर्तिवर्धनः
79
te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
ते 'प्य् अधीत्याखिलान् वेदाञ् शास्त्राणि विविधानि च
न्यवसन् पाण्डवास् तत्र पूजिता अकुतोभयाः
80
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
युधिष्ठिरस्य शुचेन प्रीताः प्रकृतयो 'भवन्
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च
81
guruśuśrūṣayā kuntyā yamayor vinayena ca
tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca
गुरुशुश्रूषया कुन्त्या यमयोर् विनयेन च
तुतोष लोकः सकलस् तेषां शुर्यगुणेन च
82
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्
प्राप्तवान् अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्
83
tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
āditya iva duṣprekṣyaḥ samareṣv api cābhavat
ततः प्रभृति लोके 'स्मिन् पूज्यः सर्वधनुष्मताम्
आदित्य इव दुष्प्रेक्ष्यः समरेष्व् अपि चाभवत्
84
sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
ājahārārjuno rājñe rājasūyaṃ mahākratum
स सर्वान् पार्थिवाञ् जित्वा सर्वांश् च महतो गणान्
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम्
85
annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
अन्नवान् दक्षिणावांश् च सर्वैः समुदितो गुणैः
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः
86
sunayād vāsudevasya bhīmārjunabalena ca
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
सुनयाद् वासुदेवस्य भीमार्जुनबलेन च
घातयित्वा जरासंधं चैद्यं च बलगर्वितम्
87
duryodhanam upāgacchann arhaṇāni tatas tataḥ
maṇikāñcanaratnāni gohastyaśvadhanāni ca
दुर्योधनम् उपागच्छन्न् अर्हणानि ततस् ततः
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च
88
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
īrṣyā samutthaḥ sumahāṃs tasya manyur ajāyata
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्
ईर्ष्या समुत्थः सुमहांस् तस्य मन्युर् अजायत
89
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
विमानप्रतिमां चापि मयेन सुकृतां सभाम्
पाण्डवानाम् उपहृतां स दृष्ट्वा पर्यतप्यत
90
yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
यत्रावहसितश् चासीत् प्रस्कन्दन्न् इव संभ्रमात्
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्
91
sa bhogān vividhān bhuñjan ratnāni vividhāni ca
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ
स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि च
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः
92
anvajānād ato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
tac chrutvā vāsudevasya kopaḥ samabhavan mahān
अन्वजानाद् अतो द्यूतं धृतराष्ट्रः सुतप्रियः
तच् छ्रुत्वा वासुदेवस्य कोपः समभवन् महान्
93
nātiprīti manāś cāsīd vivādāṃś cānvamodata
dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata
नातिप्रीति मनाश् चासीद् विवादांश् चान्वमोदत
द्यूतादीन् अनयान् घोरान् प्रवृद्धांश् चाप्य् उपैक्षत
94
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
vigrahe tumule tasminn ahan kṣatraṃ parasparam
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्
विग्रहे तुमुले तस्मिन्न् अहन् क्षत्रं परस्परम्
95
jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
duryodhana mataṃ jñātvā karṇasya śakunes tathā
dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहद् अप्रियम्
दुर्योधन मतं ज्ञात्वा कर्णस्य शकुनेस् तथा
धृतराष्ट्रश् चिरं ध्यात्वा संजयं वाक्यम् अब्रवीत्
96
śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
शृणु संजय मे सर्वं न मे 'सूयितुम् अर्हसि
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः
97
na vigrahe mama matir na ca prīye kuru kṣaye
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
न विग्रहे मम मतिर् न च प्रीये कुरु क्षये
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च
98
vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
ahaṃ tv acakṣuḥ kārpaṇyāt putra prītyā sahāmi tat
muhyantaṃ cānumuhyāmi duryodhanam acetanam
वृद्धं माम् अभ्यसूयन्ति पुत्रा मन्युपरायणाः
अहं त्व् अचक्षुः कार्पण्यात् पुत्र प्रीत्या सहामि तत्
मुह्यन्तं चानुमुह्यामि दुर्योधनम् अचेतनम्
99
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
tac cāvahasanaṃ prāpya sabhārohaṇa darśane
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महुजसः
तच् चावहसनं प्राप्य सभारोहण दर्शने
100
amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
gāndhārarājasahitaś chadma dyūtam amantrayat
अमर्षितः स्वयं जेतुम् अशक्तः पाण्डवान् रणे
निरुत्साहश् च संप्राप्तुं श्रियम् अक्षत्रियो यथा
गान्धारराजसहितश् छद्म द्यूतम् अमन्त्रयत्
101
tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
tato jñāsyasi māṃ saute prajñā cakṣuṣam ity uta
तत्र यद् यद् यथा ज्ञातं मया संजय तच् छृणु
श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः
ततो ज्ञास्यसि मां सुते प्रज्ञा चक्षुषम् इत्य् उत
102
yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं धनुर् आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम्
कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय
103
yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीम् अर्जुनेन
इन्द्रप्रस्थं वृष्णिवीरु च यातु; तदा नाशंसे विजयाय संजय
104
yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं देवराजं प्रवृष्टं; शरैर् दिव्यैर् वारितं चार्जुनेन
अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय
105
yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं हृतराज्यं युधिष्ठिरं; पराजितं सुबलेनाक्षवत्याम्
अन्वागतं भ्रातृभिर् अप्रमेयैस्; तदा नाशंसे विजयाय संजय
106
yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं द्रुपदीम् अश्रुकण्ठीं; सभां नीतां दुःखिताम् एकवस्त्राम्
रजस्वलां नाथवतीम् अनाथवत्; तदा नाशंसे विजयाय संजय
107
yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं विविधास् तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय
108
yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं स्नातकानां सहस्रैर्; अन्वागतं धर्मराजं वनस्थम्
भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय
109
yadāśrauṣam arjuno devadevaṃ; kirāta rūpaṃ tryambakaṃ toṣya yuddhe
avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषम् अर्जुनो देवदेवं; किरात रूपं त्र्यम्बकं तोष्य युद्धे
अवाप तत् पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय
110
yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं त्रिदिवस्थं धनंजयं; शक्रात् साक्षाद् दिव्यम् अस्त्रं यथावत्
अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय
111
yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं वैश्रवणेन सार्धं; समागतं भीमम् अन्यांश् च पार्थान्
तस्मिन् देशे मानुषाणाम् अगम्ये; तदा नाशंसे विजयाय संजय
112
yadāśrauṣaṃ ghoṣayātrā gatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
sveṣāṃ sutānāṃ karṇa buddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं घोषयात्रा गतानां; बन्धं गन्धर्वैर् मोक्षणं चार्जुनेन
स्वेषां सुतानां कर्ण बुद्धु रतानां; तदा नाशंसे विजयाय संजय
113
yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत
प्रश्नान् उक्तान् विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय संजय
114
yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaika rathena bhagnān
virāṭa rāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं मामकानां वरिष्ठान्; धनंजयेनैक रथेन भग्नान्
विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय
115
yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय
तां चार्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय संजय
116
yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य
अक्षुहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय
117
yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं नरनारायणु तु; कृष्णार्जुनु वदतो नारदस्य
अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय
118
yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम्
यस्येमां गां विक्रमम् एकम् आहुस्; तदा नाशंसे विजयाय संजय
119
yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य
तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय
120
yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं वासुदेवे प्रयाते; रथस्यैकाम् अग्रतस् तिष्ठमानाम्
आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय
121
yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम्
भारद्वाजं चाशिषो 'नुब्रुवाणं; तदा नाशंसे विजयाय संजय
122
yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति
हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय संजय
123
yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं वासुदेवार्जुनु तु; तथा धनुर् गाण्डिवम् अप्रमेयम्
त्रीण्य् उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय
124
yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमाने 'र्जुने वै
कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय
125
yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजाव् अयुतं रथानाम्
नैषां कश् चिद् वध्यते दृश्यरूपस्; तदा नाशंसे विजयाय संजय
126
yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं भीष्मम् अत्यन्तशूरं; हतं पार्थेनाहवेष्व् अप्रधृष्यम्
शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय
127
yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः
भीष्मं कृत्वा सोमकान् अल्पशेषांस्; तदा नाशंसे विजयाय संजय
128
yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेन
भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय
129
yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं शुक्रसूर्यु च युक्तु; कुन्तेयानाम् अनुलोमु जयाय
नित्यं चास्माञ् श्वापदा व्याभषन्तस्; तदा नाशंसे विजयाय संजय
130
yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
यदा द्रोणो विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी
न पाण्डवाञ् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय संजय
131
yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
saṃsaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं चास्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्यान्तकाय
संसप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय संजय
132
yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenātta śastreṇa guptam
bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं व्यूहम् अभेद्यम् अन्यैर्; भारद्वाजेनात्त शस्त्रेण गुप्तम्
भित्त्वा सुभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय संजय
133
yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः
महारथाः पार्थम् अशक्नुवन्तस्; तदा नाशंसे विजयाय संजय
134
yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषम् अभिमन्युं निहत्य; हर्षान् मूढान् क्रोशतो धार्तराष्ट्रान्
क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय
135
yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tad vadhāyārjunena
satyāṃ nistīrṇāṃ śatrumadhye ca; tena tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद् वधायार्जुनेन
सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय
136
yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं श्रान्तहये धनंजये; मुक्त्वा हयान् पाययित्वोपवृत्तान्
पुनर् युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय
137
yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं वाहनेष्व् आश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन
सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय संजय
138
yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇa pārthau; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं नागबलैर् दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य
यातं वार्ष्णेयं यत्र तु कृष्ण पार्थु; तदा नाशंसे विजयाय संजय
139
yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कर्णम् आसाद्य मुक्तं; वधाद् भीमं कुत्सयित्वा वचोभिः
धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय
140
yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
यदा द्रोणः कृतवर्मा कृपश् च; कर्णो द्रुणिर् मद्रराजश् च शूरः
अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय
141
yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन
घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय
142
yadāśrauṣaṃ karṇa ghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कर्ण घटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम्
यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय
143
yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्
रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय
144
yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं द्रुणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये
समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय
145
yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यम् अस्त्रं विकुर्वन्
नैषाम् अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय संजय
146
yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
tasmin bhrātṝṇāṃ vigrahe deva guhye; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कर्णम् अत्यन्तशूरं; हतं पार्थेनाहवेष्व् अप्रधृष्यम्
तस्मिन् भ्रातঘणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय
147
yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम्
युधिष्ठिरं शून्यम् अधर्षयन्तं; तदा नाशंसे विजयाय संजय
148
yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत
सदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय
149
yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं कलहद्यूतमूलं; मायाबलं सुबलं पाण्डवेन
हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय
150
yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं श्रान्तम् एकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तद् अम्भः
दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय
151
yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgā hrade vāsudevena sārdham
amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं पाण्डवांस् तिष्ठमानान्; गङ्गा ह्रदे वासुदेवेन सार्धम्
अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय
152
yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं विविधांस् तात मार्गान्; गदायुद्धे मण्डलं संचरन्तम्
मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय
153
yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
kṛtaṃ bībhatsamaya śasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं द्रोणपुत्रादिभिस् तैर्; हतान् पाञ्चालान् द्रुपदेयांश् च सुप्तान्
कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय
154
yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम्
क्रुद्धेनैषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय संजय
155
yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ; svastīty astram astreṇa śāntam
aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya
यदाश्रुषं ब्रह्मशिरो 'र्जुनेन मुक्तं; स्वस्तीत्य् अस्त्रम् अस्त्रेण शान्तम्
अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय
156
yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa
यदाश्रुषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे
द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप
157
śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
शोच्या गान्धारी पुत्रपुत्रैर् विहीना; तथा वध्वः पितृभिर् भ्रातृभिश् च
कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यम् असपत्नं पुनस् तैः
158
kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयो 'स्माकं पाण्डवानां च सप्त
द्व्यूना विंशतिर् आहताक्षुहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम्
159
tamasā tv abhyavastīrṇo moha āviśatīva mām
saṃjñāṃ nopalabhe sūta mano vihvalatīva me
तमसा त्व् अभ्यवस्तीर्णो मोह आविशतीव माम्
संज्ञां नोपलभे सूत मनो विह्वलतीव मे
160
ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt
इत्य् उक्त्वा धृतराष्ट्रो 'थ विलप्य बहुदुःखितः
मूर्च्छितः पुनर् आश्वस्तः संजयं वाक्यम् अब्रवीत्
161
saṃjayaivaṃ gate prāṇāṃs tyaktum icchāmi māciram
stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe
संजयैवं गते प्राणांस् त्यक्तुम् इच्छामि माचिरम्
स्तोकं ह्य् अपि न पश्यामि फलं जीवितधारणे
162
taṃ tathā vādinaṃ dīnaṃ vilapantaṃ mahīpatim
gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
तं तथा वादिनं दीनं विलपन्तं महीपतिम्
गावल्गणिर् इदं धीमान् महार्थं वाक्यम् अब्रवीत्
163
śrutavān asi vai rājño mahotsāhān mahābalān
dvaipāyanasya vadato nāradasya ca dhīmataḥ
श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान्
द्वैपायनस्य वदतो नारदस्य च धीमतः
164
mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
jātān divyāstraviduṣaḥ śakra pratimatejasaḥ
महत्सु राजवंशेषु गुणैः समुदितेषु च
जातान् दिव्यास्त्रविदुषः शक्र प्रतिमतेजसः
165
dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāpta dakṣiṇaiḥ
asmiṁl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
धर्मेण पृथिवीं जित्वा यज्ञैर् इष्ट्वाप्त दक्षिणैः
अस्मिṁल् लोके यशः प्राप्य ततः कालवशं गताः
166
vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
suhotraṃ ranti devaṃ ca kakṣīvantaṃ tathauśijam
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम्
सुहोत्रं रन्ति देवं च कक्षीवन्तं तथुशिजम्
167
bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
viśvāmitram amitraghnam ambarīṣaṃ mahābalam
बाह्लीकं दमनं शैब्यं शर्यातिम् अजितं जितम्
विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम्
168
maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham
मरुत्तं मनुम् इक्ष्वाकुं गयं भरतम् एव च
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्
169
yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
ययातिं शुभकर्माणं देवैर् यो याजितः स्वयम्
चैत्ययूपाङ्किता भूमिर् यस्येयं सवनाकरा
170
iti rājñāṃ caturviṃśan nāradena surarṣiṇā
putraśokābhitaptāya purā śaibyāya kīrtitāḥ
इति राज्ञां चतुर्विंशन् नारदेन सुरर्षिणा
पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः
171
tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
तेभ्यश् चान्ये गताः पूर्वं राजानो बलवत्तराः
महारथा महात्मानः सर्वैः समुदिता गुणैः
172
pūruḥ kurur yaduḥ śūro viṣvag aśvo mahādhṛtiḥ
anenā yuvanāśvaś ca kakutstho vikramī raghuḥ
पूरुः कुरुर् यदुः शूरो विष्वग् अश्वो महाधृतिः
अनेना युवनाश्वश् च ककुत्स्थो विक्रमी रघुः
173
vijitī vīti hotraś ca bhavaḥ śveto bṛhad guruḥ
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ
विजिती वीति होत्रश् च भवः श्वेतो बृहद् गुरुः
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः
174
dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ
दम्भोद्भवः परो वेनः सगरः संकृतिर् निमिः
अजेयः परशुः पुण्ड्रः शम्भुर् देवावृधो 'नघः
175
devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
mahotsāho vinītātmā sukratur naiṣadho nalaḥ
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः
महोत्साहो विनीतात्मा सुक्रतुर् नैषधो नलः
176
satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
jānu jaṅgho 'naraṇyo 'rkaḥ priya bhṛtyaḥ śubhavrataḥ
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः
जानु जङ्घो 'नरण्यो 'र्कः प्रिय भृत्यः शुभव्रतः
177
balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
dhṛṣṭaketur bṛhat ketur dīptaketur nirāmayaḥ
बलबन्धुर् निरामर्दः केतुशृङ्गो बृहद्बलः
धृष्टकेतुर् बृहत् केतुर् दीप्तकेतुर् निरामयः
178
avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
अविक्षित् प्रबलो धूर्तः कृतबन्धुर् दृढेषुधिः
महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः
179
ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ
एते चान्ये च बहवः शतशो 'थ सहस्रशः
श्रूयन्ते 'युतशश् चान्ये संख्याताश् चापि पद्मशः
180
hitvā suvipulān bhogān buddhimanto mahābalāḥ
rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
हित्वा सुविपुलान् भोगान् बुद्धिमन्तो महाबलाः
राजानो निधनं प्राप्तास् तव पुत्रैर् महत्तमाः
181
yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
māhātmyam api cāstikyaṃ satyatā śaucam ārjavam
येषां दिव्यानि कर्माणि विक्रमस् त्याग एव च
माहात्म्यम् अपि चास्तिक्यं सत्यता शुचम् आर्जवम्
182
vidvadbhiḥ kathyate loke purāṇaiḥ kavi sattamaiḥ
sarvarddhi guṇasaṃpannās te cāpi nidhanaṃ gatāḥ
विद्वद्भिः कथ्यते लोके पुराणैः कवि सत्तमैः
सर्वर्द्धि गुणसंपन्नास् ते चापि निधनं गताः
183
tava putrā durātmānaḥ prataptāś caiva manyunā
lubdhā durvṛtta bhūyiṣṭhā na tāñ śocitum arhasi
तव पुत्रा दुरात्मानः प्रतप्ताश् चैव मन्युना
लुब्धा दुर्वृत्त भूयिष्ठा न ताञ् शोचितुम् अर्हसि
184
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः
येषां शास्त्रानुगा बुद्धिर् न ते मुह्यन्ति भारत
185
nigrahānugrahau cāpi viditau te narādhipa
nātyantam evānuvṛttiḥ śrūyate putra rakṣaṇe
निग्रहानुग्रहु चापि विदितु ते नराधिप
नात्यन्तम् एवानुवृत्तिः श्रूयते पुत्र रक्षणे
186
bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
daivaṃ prajñā viśeṣeṇa ko nivartitum arhati
भवितव्यं तथा तच् च नातः शोचितुम् अर्हसि
दैवं प्रज्ञा विशेषेण को निवर्तितुम् अर्हति
187
vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
विधातृविहितं मार्गं न कश् चिद् अतिवर्तते
कालमूलम् इदं सर्वं भावाभावु सुखासुखे
188
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ
कालः पचति भूतानि कालः संहरति प्रजाः
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः
189
kālo vikurute bhāvān sarvāṁl loke śubhāśubhān
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
कालो विकुरुते भावान् सर्वाṁल् लोके शुभाशुभान्
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः
कालः सर्वेषु भूतेषु चरत्य् अविधृतः समः
190
atītānāgatā bhāvā ye ca vartanti sāṃpratam
tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
अतीतानागता भावा ये च वर्तन्ति सांप्रतम्
तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुम् अर्हसि
191
[s]
atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
bhāratādhyayanāt puṇyād api pādam adhīyataḥ
śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
[स्]
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनो 'ब्रवीत्
भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः
श्रद्दधानस्य पूयन्ते सर्वपापान्य् अशेषतः
192
devarṣayo hy atra puṇyā brahma rājarṣayas tathā
kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ
देवर्षयो ह्य् अत्र पुण्या ब्रह्म राजर्षयस् तथा
कीर्त्यन्ते शुभकर्माणस् तथा यक्षमहोरगाः
193
bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
भगवान् वासुदेवश् च कीर्त्यते 'त्र सनातनः
स हि सत्यम् ऋतं चैव पवित्रं पुण्यम् एव च
194
śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः
195
asat sat sad asac caiva yasmād devāt pravartate
saṃtatiś ca pravṛttiś ca janmamṛtyuḥ punarbhavaḥ
असत् सत् सद् असच् चैव यस्माद् देवात् प्रवर्तते
संततिश् च प्रवृत्तिश् च जन्ममृत्युः पुनर्भवः
196
adhyātmaṃ śrūyate yac ca pañca bhūtaguṇātmakam
avyaktādi paraṃ yac ca sa eva parigīyate
अध्यात्मं श्रूयते यच् च पञ्च भूतगुणात्मकम्
अव्यक्तादि परं यच् च स एव परिगीयते
197
yat tad yati varā yuktā dhyānayogabalānvitāḥ
pratibimbam ivādarśe paśyanty ātmany avasthitam
यत् तद् यति वरा युक्ता ध्यानयोगबलान्विताः
प्रतिबिम्बम् इवादर्शे पश्यन्त्य् आत्मन्य् अवस्थितम्
198
śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः
आसेवन्न् इमम् अध्यायं नरः पापात् प्रमुच्यते
199
anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati
अनुक्रमणिम् अध्यायं भारतस्येमम् आदितः
आस्तिकः सततं शृण्वन् न कृच्छ्रेष्व् अवसीदति
200
ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
उभे संध्ये जपन् किं चित् सद्यो मुच्येत किल्बिषात्
अनुक्रमण्या यावत् स्याद् अह्ना रात्र्या च संचितम्
201
bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
nava nītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
भारतस्य वपुर् ह्य् एतत् सत्यं चामृतम् एव च
नव नीतं यथा दध्नो द्विपदां ब्राह्मणो यथा
202
hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
yathaitāni variṣṭhāni tathā bharatam ucyate
ह्रदानाम् उदधिः श्रेष्ठो गुर् वरिष्ठा चतुष्पदाम्
यथैतानि वरिष्ठानि तथा भरतम् उच्यते
203
yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
यश् चैनं श्रावयेच् छ्राद्धे ब्राह्मणान् पादम् अन्ततः
अक्षय्यम् अन्नपानं तत् पितঘंस् तस्योपतिष्ठति
204
itihāsa purāṇābhyāṃ vedaṃ samupabṛṃhayet
bibhety alpaśrutād vedo mām ayaṃ pratariṣyati
इतिहास पुराणाभ्यां वेदं समुपबृंहयेत्
बिभेत्य् अल्पश्रुताद् वेदो माम् अयं प्रतरिष्यति
205
kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ
कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते
भ्रूण हत्या कृतं चापि पापं जह्यान् न संशयः
206
ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
य इमं शुचिर् अध्यायं पठेत् पर्वणि पर्वणि
अधीतं भारतं तेन कृत्स्नं स्याद् इति मे मतिः
207
yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
यश् चेमं शृणुयान् नित्यम् आर्षं श्रद्धासमन्वितः
स दीर्घम् आयुः कीर्तिं च स्वर्गतिं चाप्नुयान् नरः
208
catvāra ekato vedā bhārataṃ caikam ekataḥ
samāgataiḥ surarṣibhis tulām āropitaṃ purā
mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
चत्वार एकतो वेदा भारतं चैकम् एकतः
समागतैः सुरर्षिभिस् तुलाम् आरोपितं पुरा
महत्त्वे च गुरुत्वे च ध्रियमाणं ततो 'धिकम्
209
mahattvād bhāravattvāc ca mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate
महत्त्वाद् भारवत्त्वाच् च महाभारतम् उच्यते
निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते